SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१३। एभिर्विश्वविसारिभिर्युतिभरैरत्यर्थसंसुत्रितोद् द्योतो दिक्ष्वखिलासु निर्जरपतिः स्वर्लोकपालैरिव । श्रीशत्रुजयशैलमौलिमुकुटं चैत्यैश्चतुर्भिर्युतः प्रासादो ऽङ्गिमनोविनोदकमलाचैत्यं चिरं नंदतु ।। ६५॥ वस्ताभिधस्य वरसूत्रधरस्य शिल्पं चैत्यं चिरादिदमुदीक्ष्य निरीक्षणीयम् । शिष्यत्वमिच्छति कलाकलितोऽपि विश्व कर्माऽस्य शिल्पिपटले भवितुं प्रसिद्धः ॥६६॥ सदाचाराब्धीनां कमलविजयाह्वानसुधियां पदद्वंद्वांभोजभ्रमरसदृशो हेमविजयः। अलंकारैराठ्यां स्त्रियमिव शुभां यां विहितवान् प्रशस्तिः शस्तैि]षा जगति चिरकालं विजयताम् ॥६७॥ इति सौवर्णिकसाह श्रीतेजःपालोद्धृतविमलाचल मण्डनश्रीआदीशमूलप्रासाद्मशस्तिः ।। बुधसहजसागराणां विनेयजयसागरोऽलिखदर्णैः शिल्पिभ्यामुत्कीर्णा माधवनानाभिधानाभ्याम् ॥ ६८ ॥ (एपिग्राफिआ इण्डिका-२।५०-५९ ) (१३) ॐ ॥ स्वस्ति श्रीसंवत् १६५२ वर्षे मार्गे वदि २ सोमवासरे पुष्यनक्षत्रे निष्पतिमसंवेगवैराग्यनिःस्पृहतादिगुणरंजितेन साहिश्रीअकबरनरेंद्रेण प्रतिवर्ष पाण्मासिकसकलजंतुजाताभयदानप्रपतनसवकालीनगवादिवनिवर्तनजीजिआदिकरमोचनमुंडकाभिथानकरमाचनपूर्वकश्रीशत्रुजयतीर्थसमर्पणादिपुरस्सरं प्रदत्तबहुब Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy