SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे रम्यं नंदपयोधिभूपति १६४९ मिते वर्षे सुखोत्कर्षकत् साहाय्याद् जसुठकुरस्य सुकृतारामैकपाथोमुचः। प्रासादं वछिआसुतेन सुधिया श→जये कारितं : दृष्ट्वाऽष्टापदतीर्थ चैत्यतुलितं केषां न चित्ते रतिः॥५९॥ चैत्यं चतुर्णामिव धर्ममेदिनी भुजां गृहं प्रीणितविश्वविष्टपम् । शजयोवीभृति नंदिवर्द्धना. भिधं सदा यच्छतु वांछितानि वः ॥६० ॥ [-]यः प्रभाभरविनिम्मितनेत्रशैर र चैत्ये ऽत्र भूरिरभवद् विभ- यः। ज्ञात्वा वदंति मनुजा इति तेजपाल कल्पद्रुमत्ययमनेन धनव्ययेन ॥ ६१ ॥ शत्रुजये गगनवाणकला १६५० मितेऽब्दे __यात्रां चकार सुकृताय स तेजपालः। चैत्यस्य तस्य सुदिने गुरुभिः प्रतिष्ठा चक्रे च हीरविजयाभिधमूरिसिंहैः ॥ ६२ ।। मार्तण्डमण्ड लमिवांबुरुहां समूहः पीयूपरश्मिमिव नीरनिधेः प्रवाहः । केकित्रजः सलिलवाहमिवातितुंगं चैत्यं निरीक्ष्य मुदमेति जनः समस्तः ॥ ६३ ॥१॥ चैत्यं चारु चतुर्मुखं कृतसुखं श्रीरामजीकारितं प्रोत्तुंगं जसुठक्कुरेण विहितं चैत्यं द्वितीयं शुभम् । रम्यं कुअरजीविनिम्मितमभूच्चैत्यं तृतीयं पुन मूलश्रेष्ठीकृतं निकामसुभगं चैत्यं चतुर्थ तथा ॥६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy