SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१२। द्वासप्ततिः श्रियमयंति जिनेंद्रचंद्र विवानि देवकुलिकासु च तावतीषु । द्वासप्ततेः श्रितजनालिकलालतानां किं कुड्मला परिमलैर्भुवनं भरंतः ॥ ५२ ।। राजते यत्र चत्वारो गवाक्षा जिनवेश्मनि । विरंचेरिव वक्त्राणि विश्वाकारणहेतवे ॥ ५३ ॥ यत्र चैत्ये विराजते चत्वारश्च तपोधनाः। अमी धर्माः किमायाताः प्रभूपास्त्यै वपुर्भूतः ॥ ५४ ॥ पंचालिकाः श्रियमयंति जिनेंद्रधाम्नि द्वात्रिंशदिंद्ररमणीभरजैत्ररूपाः । ज्ञात्वा पतीनिह जिने किमु लक्षणक्ष्मा राजां प्रिया निजनिजेशनिभालनोत्काः ।। ५५ ।। द्वात्रिंशदुत्तमतमानि च तोरणानि राजति यत्र जिनधाम्नि मनोहराणि । किं तीर्थकृद्दशनलक्ष्मिमृगेक्षणानामंदोलनानि सरलानि सुखासनानि ॥ ५६ ॥ गजाश्चतुर्विंशतिरऽदितुंगा विभांति शस्ता जिनधान्नि यत्र । देवाश्चतुर्विंशतिरीशभक्त्यै किमागताः कुञ्जररूपभाजः ॥ ५७ ।। स्तंभाश्चतुस्सप्ततिरदिराजो तुंगा विभांतीह जिनेंद्रचैत्ये। दिशामऽधीशैः सह सर्च इंद्राः .. किमाप्तभत्त्यै समुपेयिवांसः ॥ ५८ ॥ * ॥ ८१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy