________________
प्राचीनजैनलेखसंग्रह अन्याः स्वगुरूपदेशशरदा काम वलक्षीकृत___ स्वांतांभाः स वणिग् वार]पुरचरे श्रीस्तंभतीर्थे वसन् । तीर्थे श्रीमति तुंगतीर्थतिलके शत्रुजयेऽहंद्रहो
द्धारं कर्तुमना अजायततमां साफल्यमिच्छञ् श्रियः ॥४५|| अत्र स्यात् सुकृतं कृतं तनुमतां श्रेयः श्रियां कारणं ___ मत्वैवं निजपूर्वजव्रजमहानंदप्रमोदाप्तये । तीर्थे श्रीविमलाचले ऽतिविमले मौलेऽहंतो मंदिरे जीर्णोद्धारमकारयत्स सुकृती कुंतीतचजन्मवत् ॥ ४६ ।।
शृङ्गेण भिन्नगगनांगणमेतदुर्मी__ चैत्यं चकास्ति शिखरस्थित, कुंभम् । हस्तेषु ५२ हस्तमितमुच्चमुपैति नाक
लक्ष्मी विजेतुमिध काममखर्वगर्वाम् ॥ ४७ ॥ यत्राहदोकसि जितागरकुंभिकुंभाः ___ कुंभा विभांति शरवेदकरेंदु १२४५ संख्याः । कि सेवितुं प्रभुमयुः प्रचुरप्रताप- .
पूर्जिता दिनकराः कृतनैकरूपाः ॥ ४८ ॥ उन्मूलितप्रमदभूमिरुहानशेषान्
विश्वेषु विघ्नकरिणो युगपनिहंतुम् । सज्जाः स्म इत्थमभिधातुमिवेंदुनेत्राः ( २१ ) __ सिंहा विभांत्युपगता जिनधाम्नि यत्र ।। ४९ ॥ योगिन्यो यत्र शोभते चतस्रो जिनवेश्मनि । निषेवितुमिवाक्रांताः प्रतापैरागता दिशः ॥ ५० ॥ राजते च दिशां पाला [...]यत्राऽहंदालये । मूर्तिमंतxकिमायाता धर्मास्संयमिनाममी ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org