________________
लेखाङ्कः-१२॥ पौलोमीत्रिदशेश्वराविव सुखं तौ दंपती भेजतुः ॥३७॥ वैराग्गवारिनिधिपूर्णनिशाकराणां
तेषां च हीरविजयतिसिंधुराणाम् । सौभाग्य[भाग्यपरभागविभासुराणां
तेपा पुनर्विजयसेनमुनीश्वराणाम् ॥ ३८ ॥ वाभिर्मुधाकृतसुधाभिरुदंचिचेताः
श्राद्धः स शोभनमना भजति स्म भावम् । श्रीसंघभक्तिघनदानजिनेंद्रचैत्योद्धारादिकम्मसु भृशं सुकृतिप्रियेपु ॥ ३९ ॥
(विशेषकम् ।) ग्रहैः प्रशस्तेऽह्नि सुपार्श्वभर्तु
[]नन्तभर्तुश्च शुभां प्रतिष्ठाम् । सोऽचीकरत्पड्युगभूप १६४६ वर्षे
हर्षेण सौवर्णिकतेजपालः ॥ ४० ॥ आदावार्षभिरत्र तिर्थतिलक शत्रुजियेऽचीकर
चैत्यं शैत्यकरं दृषोमणिगणस्वर्णादिभिर्भासुरम् । अत्रान्येपि भुजार्जितां फलवतीमुच्चैः सृजंतः श्रीयं
[प्रा]सादं तदनुक्रमेण वहवश्वाकारयन् भूभुजः ॥४२॥ तीर्थेऽत्र साधुकरमाभिधो धनी सिद्धिसिद्धितिथि १५८८ संख्ये। चैत्यमाची] करटुक्तेरानंदविमलमुनिराजाम् ॥ ४३ ।।
तं वीक्ष्य जीर्ण भगवद्विहार ____ स तेजपाला स्वहदीति दध्यौ । भावी कदा सो ऽवसरो वरीयान् .
यत्रा न चैत्यं भविता नवीनम् ॥ ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org