SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१२॥ पौलोमीत्रिदशेश्वराविव सुखं तौ दंपती भेजतुः ॥३७॥ वैराग्गवारिनिधिपूर्णनिशाकराणां तेषां च हीरविजयतिसिंधुराणाम् । सौभाग्य[भाग्यपरभागविभासुराणां तेपा पुनर्विजयसेनमुनीश्वराणाम् ॥ ३८ ॥ वाभिर्मुधाकृतसुधाभिरुदंचिचेताः श्राद्धः स शोभनमना भजति स्म भावम् । श्रीसंघभक्तिघनदानजिनेंद्रचैत्योद्धारादिकम्मसु भृशं सुकृतिप्रियेपु ॥ ३९ ॥ (विशेषकम् ।) ग्रहैः प्रशस्तेऽह्नि सुपार्श्वभर्तु []नन्तभर्तुश्च शुभां प्रतिष्ठाम् । सोऽचीकरत्पड्युगभूप १६४६ वर्षे हर्षेण सौवर्णिकतेजपालः ॥ ४० ॥ आदावार्षभिरत्र तिर्थतिलक शत्रुजियेऽचीकर चैत्यं शैत्यकरं दृषोमणिगणस्वर्णादिभिर्भासुरम् । अत्रान्येपि भुजार्जितां फलवतीमुच्चैः सृजंतः श्रीयं [प्रा]सादं तदनुक्रमेण वहवश्वाकारयन् भूभुजः ॥४२॥ तीर्थेऽत्र साधुकरमाभिधो धनी सिद्धिसिद्धितिथि १५८८ संख्ये। चैत्यमाची] करटुक्तेरानंदविमलमुनिराजाम् ॥ ४३ ।। तं वीक्ष्य जीर्ण भगवद्विहार ____ स तेजपाला स्वहदीति दध्यौ । भावी कदा सो ऽवसरो वरीयान् . यत्रा न चैत्यं भविता नवीनम् ॥ ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy