SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे दत्तसाहसधीरहीरविजयश्रीसूरिराजां पुरा यच्छ्रीशाहिअकबरेण धरणीशक्रेण तत्पीतये । तचक्रेऽखिलमप्यबालमतिना यत्साज्जगत्साक्षिकं तत्पतं फुरमाणसंज्ञमनघं सर्वादिशो व्यानशे ॥३१॥ किं च गोपभकासरकांताकासरा यमगृहं न हि नेयाः। मोच्यमेव मृतवित्तमशेषं बंदिनोऽपि हि न च ग्रहणीयाः ॥३२॥ यत्कलासलिलवाहविलासप्रीतचित्ततरुणाजनतुष्टयै । स्वीकृतं स्वयमकब्बरधात्रीस्वामिना सकलमेतदपीह ॥ ३३॥ चोलीवेगमनंदनेन वसुधाधीशेन सन्मानिता गुची गूर्जरमेदिनीमनुदिनं स्वलॊकबिब्बोकिनीम् । सत्ता महसां भरेण सुभगा गाढं गुणोल्लासिनो ये हारा इव कंठमबुजदृशां कुर्वन्ति शोभास्पदम् ॥३४॥ इतश्चआभूरान्वय[प] पद्मसवया ओकेशवंशेऽभव च्छेष्ठी श्रीशिवराज इत्यभिधया सौवर्णिकः पुण्यधीः । तत्पुत्रोऽजनि सीधरच तनयस्तस्याभवत्पर्वतः [का]लाहोऽजनि तत्सुतश्च तनुजस्तस्यापि वाघाभिधः ॥३५॥ तस्याभूछि आभिधश्च तनुजः रव्यातो रजाईभव स्तस्याभूच सुहासिणी ति] गृहिणी पद्मेच पद्मापतेः । इंद्राणीसुरराजयोरिव जयः पुत्रस्तयोश्चाभवत्तेजःपाल इति प्रहृष्टसुमनाः पित्रोमनःप्रीतिकृत् ॥ ३६ ॥ (का]मस्येव तिहरेरिव रमा गौरीव गौरीपते रासीत्तेजलदे इति प्रियतमा तस्याकृतिः [.... .... ....] भोगश्रीसुभगौ गुरौ प्रणयिनौ शश्वत्सुपर्वादरौं ८/ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy