________________
प्राचीनजैनलेखसंग्रहे दत्तसाहसधीरहीरविजयश्रीसूरिराजां पुरा
यच्छ्रीशाहिअकबरेण धरणीशक्रेण तत्पीतये । तचक्रेऽखिलमप्यबालमतिना यत्साज्जगत्साक्षिकं
तत्पतं फुरमाणसंज्ञमनघं सर्वादिशो व्यानशे ॥३१॥ किं च गोपभकासरकांताकासरा यमगृहं न हि नेयाः। मोच्यमेव मृतवित्तमशेषं बंदिनोऽपि हि न च ग्रहणीयाः ॥३२॥ यत्कलासलिलवाहविलासप्रीतचित्ततरुणाजनतुष्टयै । स्वीकृतं स्वयमकब्बरधात्रीस्वामिना सकलमेतदपीह ॥ ३३॥ चोलीवेगमनंदनेन वसुधाधीशेन सन्मानिता
गुची गूर्जरमेदिनीमनुदिनं स्वलॊकबिब्बोकिनीम् । सत्ता महसां भरेण सुभगा गाढं गुणोल्लासिनो
ये हारा इव कंठमबुजदृशां कुर्वन्ति शोभास्पदम् ॥३४॥ इतश्चआभूरान्वय[प] पद्मसवया ओकेशवंशेऽभव
च्छेष्ठी श्रीशिवराज इत्यभिधया सौवर्णिकः पुण्यधीः । तत्पुत्रोऽजनि सीधरच तनयस्तस्याभवत्पर्वतः
[का]लाहोऽजनि तत्सुतश्च तनुजस्तस्यापि वाघाभिधः ॥३५॥ तस्याभूछि आभिधश्च तनुजः रव्यातो रजाईभव
स्तस्याभूच सुहासिणी ति] गृहिणी पद्मेच पद्मापतेः । इंद्राणीसुरराजयोरिव जयः पुत्रस्तयोश्चाभवत्तेजःपाल इति प्रहृष्टसुमनाः पित्रोमनःप्रीतिकृत् ॥ ३६ ॥ (का]मस्येव तिहरेरिव रमा गौरीव गौरीपते
रासीत्तेजलदे इति प्रियतमा तस्याकृतिः [.... .... ....] भोगश्रीसुभगौ गुरौ प्रणयिनौ शश्वत्सुपर्वादरौं
८/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org