SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१२। सगरमालयादिकमहादेशोद्भवैर्भूरिभिः Mः गाईमपीश्वरा विदधिरे शत्रुजये ये गिरौ ॥ २४ ॥ तत्पमब्धिमिव रम्यतमं सृजन्तः __ स्तोमर्गवां सकलसंतमसं हरंतः । कामोल्लसत्कुवलयप्रणया जयंति स्फूर्जकला विजयसेन मुनींद्रचंद्राः ॥ २५ ॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परम् । अस्वप्नाश्चक्रिरे येन जीव तोऽपि हि वादिनः ॥२६॥ गौभाग्यं विपमायुधात्कमलिनीकांताच तेजस्विना मैश्चर्य गिरिजापतेः कुमुदिनीकांतात्कलामालिनाम् । माहात्म्यं धरणीधरान्मखभुजां गांभीर्यमंभोनिधे सदायांबुजभूः प्रभुः प्रविदधे यन्मूर्तिमेतन्मयीम् ॥२७॥ मच श्रीमदकन्वरेण विनयादाकारिताः सादरं श्रीमहाभपुरं पुरंदरपुरं व्यक्तं सुपर्वोत्करैः । भूयोभिवृतिभिर्बुधैः परिवृतो वेगादलंचक्रिरे सामोदं सरसं सरोरुहवनं लीलामराला इव ॥ २८ ॥ अर्हतं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम साक्षात्साहिअकब्बरस्य सदसि स्तोमर्गवामुद्यतैः। यः संमीलितलोचना विदधिरे प्रत्यक्षशूरैः श्रिया ___ वादोन्मादभृतो द्विजातिपतयो भट्टा निशाटा इव ॥२९॥ श्रीमन्साहिअकबरस्य सदसि प्रोत्सपिभिभूरिभिनादादिवरान् विजित्य समदान्सिहैपिंद्रानिव । शाशयतुष्टिहेतुरनघो दिश्युत्तरस्यां स्फुरन् गः केलास इयोज्ज्वलो निजयशास्तंभो निचल्ने महान् ॥३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy