________________
लेखाङ्कः-१२। सगरमालयादिकमहादेशोद्भवैर्भूरिभिः Mः गाईमपीश्वरा विदधिरे शत्रुजये ये गिरौ ॥ २४ ॥ तत्पमब्धिमिव रम्यतमं सृजन्तः __ स्तोमर्गवां सकलसंतमसं हरंतः । कामोल्लसत्कुवलयप्रणया जयंति
स्फूर्जकला विजयसेन मुनींद्रचंद्राः ॥ २५ ॥ यत्प्रतापस्य माहात्म्यं वर्ण्यते किमतः परम् ।
अस्वप्नाश्चक्रिरे येन जीव तोऽपि हि वादिनः ॥२६॥ गौभाग्यं विपमायुधात्कमलिनीकांताच तेजस्विना
मैश्चर्य गिरिजापतेः कुमुदिनीकांतात्कलामालिनाम् । माहात्म्यं धरणीधरान्मखभुजां गांभीर्यमंभोनिधे
सदायांबुजभूः प्रभुः प्रविदधे यन्मूर्तिमेतन्मयीम् ॥२७॥ मच श्रीमदकन्वरेण विनयादाकारिताः सादरं
श्रीमहाभपुरं पुरंदरपुरं व्यक्तं सुपर्वोत्करैः । भूयोभिवृतिभिर्बुधैः परिवृतो वेगादलंचक्रिरे
सामोदं सरसं सरोरुहवनं लीलामराला इव ॥ २८ ॥ अर्हतं परमेश्वरत्वकलितं संस्थाप्य विश्वोत्तम
साक्षात्साहिअकब्बरस्य सदसि स्तोमर्गवामुद्यतैः। यः संमीलितलोचना विदधिरे प्रत्यक्षशूरैः श्रिया ___ वादोन्मादभृतो द्विजातिपतयो भट्टा निशाटा इव ॥२९॥ श्रीमन्साहिअकबरस्य सदसि प्रोत्सपिभिभूरिभिनादादिवरान् विजित्य समदान्सिहैपिंद्रानिव । शाशयतुष्टिहेतुरनघो दिश्युत्तरस्यां स्फुरन् गः केलास इयोज्ज्वलो निजयशास्तंभो निचल्ने महान् ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org