SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे मृतधनं च करं च सुजीजिआ भिधमकब्बरभूपतिरत्यजत् ।। १८ ॥ यद्वाचा कतकाभया विमलितस्वांतांवुपूरः कृपा पूर्णः शाहिरनिन्द्यनीतिवनिताको डीकृतात्मा त्यजत् । शुल्कं त्य[क्तुमाशक्यमन्यधरणीराजां जनप्रीतये तद्वान्नीडजपुंजपूरुषपशंश्चामूमुचद्भरिशः ॥ १९ ॥ यद्वाचां निचसुधाकृतसुधास्वादिर मंदैः कृता ल्हादः श्रीमद कव्धरः क्षितिपतिः संतुष्टिपुष्टाशयः। त्यक्त्वा तत्करमर्थसार्थमतुलं येषां मनःप्रीतये । जैनेभ्यः प्रददौ च तीर्थतिलकं शन्जयोवीधरम् ॥२०॥ यद्वाग्भिर्मुदितश्चकार करुणास्फूजन्मनाः पौस्तकं भाण्डागारमपारवाआयमयं वेश्मेच वाग्दैवतम् । यत्संवेगभरेण भावितमतिः शाहिः पुनः प्रत्यहं पूतात्मा बहु मन्यते भगवतां सदर्शनो दर्शनम् ॥ २१ ॥ यद्वाचा तरणित्विपेच कलितोल्लास मनापंकज विभ्रच्छाहिअकबरी व्यसनधीपायोजिनी चंद्रमाः। जज्ञे श्राद्धजनोचितैश्च सुकृतैः सर्वेषु देशेष्वपि विख्याताऽऽहतभक्तिभावितमतिः श्रीश्रेणिकक्ष्मापवत् ॥२२॥ लुंपाकाधिपमेघजीऋषिमुखा हित्वा कुमत्याग्रह भेजुर्यचरणदगीमनुदिनं भुंगा इवांभोजिनीम् । उल्लासं गमिता यदीयवचनैराग्यरंगोन्मुखै र्जाताः स्वस्वमतं विहाय बहवो लोकास्तपासंज्ञकाः ॥२३॥ आसौचैत्यविधापनादिसुकृतक्षेत्रेपु वित्तव्ययो भूयान् यद्वचनेन गूज्जैरथरामुख्येषु देशेवलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy