________________
प्राचीनजैनलेखसंग्रहे
मृतधनं च करं च सुजीजिआ
भिधमकब्बरभूपतिरत्यजत् ।। १८ ॥ यद्वाचा कतकाभया विमलितस्वांतांवुपूरः कृपा
पूर्णः शाहिरनिन्द्यनीतिवनिताको डीकृतात्मा त्यजत् । शुल्कं त्य[क्तुमाशक्यमन्यधरणीराजां जनप्रीतये
तद्वान्नीडजपुंजपूरुषपशंश्चामूमुचद्भरिशः ॥ १९ ॥ यद्वाचां निचसुधाकृतसुधास्वादिर मंदैः कृता
ल्हादः श्रीमद कव्धरः क्षितिपतिः संतुष्टिपुष्टाशयः। त्यक्त्वा तत्करमर्थसार्थमतुलं येषां मनःप्रीतये ।
जैनेभ्यः प्रददौ च तीर्थतिलकं शन्जयोवीधरम् ॥२०॥ यद्वाग्भिर्मुदितश्चकार करुणास्फूजन्मनाः पौस्तकं
भाण्डागारमपारवाआयमयं वेश्मेच वाग्दैवतम् । यत्संवेगभरेण भावितमतिः शाहिः पुनः प्रत्यहं
पूतात्मा बहु मन्यते भगवतां सदर्शनो दर्शनम् ॥ २१ ॥ यद्वाचा तरणित्विपेच कलितोल्लास मनापंकज विभ्रच्छाहिअकबरी व्यसनधीपायोजिनी चंद्रमाः। जज्ञे श्राद्धजनोचितैश्च सुकृतैः सर्वेषु देशेष्वपि विख्याताऽऽहतभक्तिभावितमतिः श्रीश्रेणिकक्ष्मापवत् ॥२२॥ लुंपाकाधिपमेघजीऋषिमुखा हित्वा कुमत्याग्रह
भेजुर्यचरणदगीमनुदिनं भुंगा इवांभोजिनीम् । उल्लासं गमिता यदीयवचनैराग्यरंगोन्मुखै
र्जाताः स्वस्वमतं विहाय बहवो लोकास्तपासंज्ञकाः ॥२३॥ आसौचैत्यविधापनादिसुकृतक्षेत्रेपु वित्तव्ययो भूयान् यद्वचनेन गूज्जैरथरामुख्येषु देशेवलम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org