SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः- १२ । पट्टः प्रवाह इव निर्झरनिर्झरिण्याः शुद्धात्मभिर्विजयदान मुनीश सैः ॥ १२ ॥ सौभाग्यं हरि सर्व [प]र्वहरणं रूपं च रंभापतिश्रीजैत्रं शतपत्रमित्रमहसां चौरं प्रतापं पुनः । येषां वक्ष्य सनातनं मधुरिपुस्वःस्वामिचमशिवो जाताः काममपत्र पाभरभृतो गोपत्वमाप्तास्त्रयः ॥ १३ ॥ तत्पट्टः प्रकटः प्रकामकलितोद्योतस्तथा सौधव[[] सस्नेहैर्य [ति] राजहीर विजयस्नेहप्रियैर्निम्मे | सौभाग्यं महसां भरेण महतामत्यर्थमुल्लासिनां विभ्राणः स यथाजनिष्ट सुदृशां कामप्रमोदास्पदम् ॥ १४ ॥ देशाद् गुर्जरतोऽथ सूरिवृषभा आकारिताः सादरं श्रीमत्साहिअकबरेण विषयं मेवातसंज्ञं शुभम् । ......जपाणयोवतमसं सर्वे हरंतो गवां शा" स्तोमैः सुत्रितविश्वविश्वकमलोल्लासैर्नभोक इव ॥ १५ ॥ चक्रुः फतेपुरम...... "[न] भौम दृग्युग्मको ककुलमाप्तसुखं सृजंतः । अब्देकपात्र कनृपममिते १६३९ स्वगोभिः | 'बुजकाननम् ये ॥ १६ ॥ ****** 4444 सोल्ला... दामेवाखिल भूपमृर्द्धसु निजमाज्ञां सदा धारयन् श्रीमान् शाहिअकब्बरो नरवरो [देशेष्व] शेषेष्वपि । Jain Education International १३ पण्मासाभयदानपुष्टपटहोद्घोषानघव्वंसितः कामं कारयति स्म हृष्टहृदयो यद्वाक्कलारंजितः ||१७|| यदुपदेशवशेन मुदं दधन् निखिलमण्डलवासिजने निजे । ૮૫ For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy