________________
लेखाङ्कः-११-१२ । भीसे–जयोपरि श्रीआदिनाथदेवकुलिका कारापिता श्रीतपागच्छे भीविजयदानमूरिप्रसादात् ।
(एपिग्राफिआ इण्डिका-२५०)
(११ ) संवत् १६४० वर्षे फागुण शुदि १३ दिने ठाकर करमसी भाजी वाई मली ठाकर दामा भार्जा बाई चडी ठाकर माहव नाकर जमू ठाकर पीम ठाकर जमूजी भाजी बाई जीवादे ठाकर माहव सुत तेजपाल भाजी बाई तेजलदे संघवी जसू सूत तेजपाल प्रसाद करापितं शुभं भवतु ॥ दो० नाकर शेठ नावाणे ७४ ॥ प्रदीसावाल ॥
( एपिग्राफिआ इण्डिका-२।५० )
(१२)
___ ॐ ॥ ॐ नमः ॥ श्रेयस्वी प्रथमः प्रभुः प्रथिमभाग नैपुण्यपुण्यात्मना___ मस्तु स्वस्तिकरः सुखाब्धिमकरः श्रीआदिदेवः स वः । पद्मोल्लासकरः करैरिव रवियोनि क्रमांभोरुह -
न्यासैयस्तिलकीवभूव भगवान् शत्रुञ्जयेऽनेकशः ॥ १॥ श्रीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवल्लभः
पायावः परमप्रभावभवनं श्रीवर्धमानः प्रभुः । उत्पत्तिस्थिति[संहतिप्रकृतिवाग् यद्गौर्जगत्पावनी
स्वर्वापीव महाव्रतिप्रणयभूरासीद् रसोल्लासिनी ॥ २ ॥ आसीद्वासवछंदवंदितपदद्वंद्वः पदं संपदा तत्पदांवृधिचंद्रमा गणधरः श्रीमान् सुधर्माभिधः ।
८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org