________________
प्राचीनजैनलेखसंग्रहे शे–जयोपरि श्रीआदिनाथदेवकुलिका कारापिता । श्रीतपागच्छे श्रीविजयदानसूरिश्रीहीरविजयमूरिप्रसादात् ।। शुभं भवतु ।।
(एपिग्राफिआ इण्डिका-२४९).
(८) ॐ ॥ संवत् १६२० वर्षे वैशाख शुदि २ दिने गंधारवास्तव्य प्राग्वाट् व्यो । श्रीपरवत सुत व्यो० फोका सु० व्यो। व [-]आ स्वकुटंबेन युतः श्रीशेनंजयोपरि देवकुलिका कारापिता। श्रीतपागछे विवुधशिरोमणिश्रीविजयदानसूरिप्रसादाद् ॥ श्रीः॥
__ (एपिग्राफिआ इण्डिका-२।४९)
- ॐ ॥ उँ नमः ॥ संवत् १६२० वर्षे वैशाख शुदि ५ दिने गंधारवास्तव्य प्रागवांशज्ञातीय व्यो० समरीआ भार्या वाई। भोलु पुत्री बाई वेस्थाई । बाई कीबाई स्वकुटंवेन युतः। श्रीशांतिनाथदेवकुलिका कारापिता । श्रीतपागच्छे विबुधशिरोमणिश्रीविजयदानसूरि श्रीहीरविजयसूरिमसादात् ।। शुभं भवतु ॥ श्री॥
(एपिग्राफिआ इण्डिका-२४९)
( १० ) ॥ ॐ ॥ नमः ।। संवत् १६२० वर्षे वैशाख शुदि ५ गुरुदिने श्रीगंधारवास्तव्य श्रीश्रीमालीयज्ञातीय परी । देवा भार्या वाई० कमलाई सुत परी । मूंथी । तथा गूजरज्ञातीय दोसी श्रीकर्ण भा० बाई अमरी सुत । दोसी । हंसराज उभयौ । मीलने
૮૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org