________________
लेखाङ्कः-५-७ ।
(५) ॐ ॥ संवत् १६२० वर्षे कार्तग शुदि २ दिने गंधारवास्तवं भीश्रीमालज्ञातीय सा। श्री [ पा ] स [ वीर ] भार्या वाई [ पू] तल सुत सा । श्रीवर्धमान भार्या बाई वमलादे अमरादे सुत सा। भीरामजी भाई सा । श्रीलहुजी सा । हंस रा]ज सा। मनजी प्रमुखस्वकुटंबेन युतः श्रीशेनंजयोपरि श्रीशांतीनाथप्रासादं चोमष (चौमुख) कारापित । श्रीतपागछे विबुधशिरोमणि श्रीहीरविजयपूरिप्रसादात् शुभं भवतु ॥
(एपिग्राफिआ इण्डिका-२४८)
ॐ ॥उँ नमः॥ संवत् १६२० वर्षे वैशाख शुदि ५ गुरौ। श्रीगंधारवास्तव्य प्रागवंशज्ञातीय । संघवी श्रीजावडा सुत सं० श्री [ सीपा ] भार्या बाई ॥ गिर [ सुनानी सुत । सं। ] जिवंत भ्रातृ । सं। काउजी । सं । आ[ दू]जी । प्रमुख [ स्व ] कुटंबेन युतः॥श्रीपार्श्वनाथदेवकुलिका । कारापिता॥श्रीतपागच्छे । श्रीविजयदानसूरि श्रीहीरविजयसूरिप्रसादात् शुभं भवतु ॥
(एपिग्राफिआ इण्डिका-२४९) (७)
॥ ॐ ॥ संवत् १६२० वर्षे वैशाख शुदि ५ गुरु श्रीअह्मदावादवास्तव्य दीशावालज्ञातीय महं श्रीवणाइग सुत महं । श्रीगला भार्या बाई मंगाइ सुत । महं । वीरदास स्वकुटंबेन युतः । श्री
८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org