________________
प्राचीनजैनलेखसंग्रहे गुराद [द्वि०] गारवदे पु० दवा दो० दशरथ भा० देवलदे द्वि० टूरमदे पुत्र केहला दो० सोसा भा. भावलदे द्वि० [सु] पम [दे पु]........... भगिनी [ सुह ] विदे[ -बंधव श्रीमद्राजसभाशंगारहार श्रीशजयसप्तमोद्धारकारक दो० करमा भा० कपूरादे द्वि० कामलदे पुत्र भीषजी पुत्री बाई सोभा वा० सोना वा० मन वा० प्रता प्रमुखसमस्तकुटंबश्रेयोर्थ शत्रुजयमुख्यप्रासादो[द्धा ] रे श्रीआदिनाथबिंब प्रतिष्ठापितं । मं० रवी । मं० नरसिंग सानिध्यात् । प्रतिष्ठितं श्रीमूरिभिः॥ श्रीः ॥
(एपिग्राफिआ इण्डिका-२।४७)
ॐ ॥ संवत् १५८७ वर्षे वैशाख [व]दि श्रीओशवंशे वृद्धशाखायां दो० तोला भा० वाई लीलू सुत दो० रत्ना दो० पोमा दो० गणा दो० दशरथ दो० भोजा दो० करमा भा० कपूरादे । कामलदे पु० भीषजीसहितेन श्रीपुंडरीकविम्बंकारितं ॥ श्रीः ॥
(एपिग्राफिआ इण्डिका-२।४८)
(४) ॐ ॥ ॐ नमः ॥ संवत् [१६] २० वर्षे आशाढ शुदि २ रवौ गंधारवास्तव्य । प्राग [ वंश ] दोसी । श्रीगोइआ सुत दौ । नेजपाल भार्या बाई [ भोड ] की सुत दौ । पंचारणा भ्रात दौ। भीम दौ । नने दौ । देवराजप्रमुख- स्व] कुटुंबेन युतः। श्रीमहावीरदेवकुलिका । कारापिता हर्षेण । तपागछे विबुधशिरोमणिश्रीविजयदानसूरिश्रीहीरविजयसूरिप्रसादा[ त् ] शुभं भवतु ॥ श्रीः ॥ श्रीः ।। श्रीः॥
(एपिग्राफिआ इण्डिका-२४८)
८०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org