SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-१ । वस्त्रालंकृति [ हेम ] तुंगतुरगादीनां च सद्विार्षण मेवं विस्तरपूर्वकं गिरिवरे विवप्रतिष्ठापनम् ॥ ३० ॥ विक्रमसमयातीते तिथिमितसंवत्सरेऽश्ववसुवर्षे १५८७ । शाके जगत्रिवाणे १४५३ वैशाखे कृष्णषष्ठयां च ॥ ३१ ॥ मिलिताः सूरयः संघा मार्गणा मुनिपुंगवाः । वहमाने धनुलग्ने प्रतिष्ठा कारिता वरा ॥ ३२ ॥ लावण्यसमयाख्येन पंडितेन महात्मना सप्तमोद्धारसक्ता च प्रशस्तिः प्रकटीकृता ॥ ३३ ॥ श्रीमद्वा [हदर] क्षितीशवचनादागत्य शत्रुञ्जये प्रासादं विदधाप्य येन वृ""""दिवमारोप्य च । उद्धारः किल सप्तमः कलियुगे चक्रेऽथ ना....... जीयादेष सदोशवंश मुकुटः श्रीकर्मराजश्चिरम्॥३४॥ यत्कर्मराजेन कृतं सुकार्य मन्येन केनापि कृतं हि तन्नो । यन्म्लेच्छराज्ये [ऽपि नृपा) ज्ञयैवो द्धारः कृतः सप्तम एष येन ॥ ३५ ॥ सत्पुण्यकर्माणि बहुनि संघे कुर्वन्ति भव्याः परमत्र काले। कर्माभिधानन्यवहारिणेवो द्धारः कृतः श्रीविमलादिश्रृंगे ॥ ३६॥ श्रीचित्रकूटोदयशैल,गे कर्माख्यभानोरुदयान्वितस्य । शत्रुजये बिंबविहारकृत्य [ कर्माच ] लीयं स्फुरतीति चित्रम् ॥ ३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy