SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे श्रीमेदपाटे विषये निवासिनः ___ श्रीकर्मराजस्य च कीर्तिरु[ज्ज्वला] । देशेष्वनेकेष्वपि [ संचरत्य ] हो. __ ज्योत्स्नेव चन्द्रस्य नभोविहारिणः ॥ ३८ ॥ दत्तं येन पुरा धनं बहुसुस्त्राणाय तन्मानतो ___ यात्रा येन []णां च संघपतिना श→जये कारिता। साधूनां सुगमैव सा च विहिता चके प्रतिष्ठाऽहता मित्थं वर्णनमुच्यते कियदहो! श्रीकर्मराजस्य तु ॥३९।। येनोद्धारः शुभवति नगे कारितः पुंडरीके ___ स्वात्मोद्धारो विशदमतिना दुर्गतस्तेन चक्रे । येनाकारि प्रवरविधिना तीर्थनाथप्रतिष्ठा प्राप्तास्तेन त्रिभुवनतले सर्वदैव प्रतिष्ठाः ॥ ४० ॥ सौम्यत्वेन निशामणिर्दिनमणिस्तीव्रप्रतापेन च वंशोद्दीपनकारणाद् गृहमणिश्चिंतामणिर्दानतः । धर्माच्छ्राद्धशिरोमणिर्मदविषध्वस्तान्मणिर्भोगिनः । ___ एकानेकमयो गुणैर्नवनवैः श्रीकर्मराजः सुधीः ॥४१॥ तोलासुतः सुतनयो विनयोज्ज्वलश्च लीलूसुकुक्षिनलिनीशुचिराजहंसः । सन्मानदानविदुरो मुनिपुंगवानां __ सद्वद्धबांधवयुतो......"कर्मराजः ॥ ४२ ॥ कर्मी श्रीकर्मराजोऽयं कर्मणा केन निर्ममे ? तेषां शुभानि कर्माणि यैदृष्टः पुण्यवानसौ ॥४३॥ श्यधीशः पुण्डरीकस्तु मरुदेवा कपर्दिराट् । श्राद्धश्रीकर्मराजस्य सुप्रसन्ना भवन्त्वमी ॥ ४४ ॥ ७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005113
Book TitlePrachin Jain Lekh Sangraha Part 02
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJinagna Prakashan Ahmedabad
Publication Year2010
Total Pages780
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy