________________
નવમેધ્યાયઃ
૭૫
__विणए सत्तविहे पण्णत्ते, णाणविणए, दसणविणए चरित्तविणए मणविणए वइविणए कायविणए लोगोवयारविणए । भग०श.२५उ.७सू.८०२/२३ [२४] आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसङ्घसाधुसमनोज्ञानाम् ___मायाय, उपाध्याय, तपस्वी, शक्ष, शान, , , संध साधु, અને સમને એ દશની વૈયાવચ્ચ કરવી.
वेयावच्चे दसविहे पण्णत्ते-आयरियवेआवच्चे उवज्झायवेआवच्चे सेहवेआवच्चे गिलाणवेआवच्चे तवस्सिवेआवच्चे थेरवेआवच्चे साहम्मिवेआवच्चे कुलवेआवच्चे गणवेआवच्चे संघ वेआवच्चे - भग०श.२५ उ.७सू.८०२/३९ [२५] वाचना पृच्छनानुप्रेक्षाम्नाय धर्मोपदेशाः
वायना, २७ना, अनुप्रेक्षा, मानाय (५२।पतन) धर्भापदेशः એ પાંચ પ્રકારે સ્વાધ્યાય જાણુ.
सज्झाए पंचविहे पण्णत्ते, त जहा वायणा. पडिपुच्छणा परिअट्टणा अणुप्पेहा धम्मकहा - भग०श.२५उ.५सू.८०२/४० [२६] बाह्याभ्यन्तरोपध्योः
વ્યુત્સર્ગના બે ભેદ બાહ્ય ઉપધિ અને અભ્યતર ઉપધિને ત્યાગ.
विउस्सग्गे दुविहे पण्णत्ते त' जहा दव्य विउस्सग्गे य भाव विउस्सग्गे य - भग०श.२५उ.सू.८०४ [२७] उत्तम संहननस्यैकाग्नचिन्ता निरोधो ध्यानम्
ઉત્તમ સંહનનવાળા અને એકાગ્રપણે ચિંતાને રાધ તે ધ્યાન. [२८] आमुहूर्तात
તે ધ્યાન એક મુહૂર્ત પર્યત રહે છે.
(1) केवतियं काल अवट्ठिय पारिणामे होज्जा ? गोयमा जहन्नेणं एकं समय उक्कोसेणं अन्तमुहुत्त भगश.२५उ.६सू.७७०/८ एव २० ___ (2) अंतोमुहुत्तमित्त चित्तावत्थाणमेग वत्थुम्मि
छउमस्थाणंझाण जोग निरोहो जिणाणंतु स्था०४उ.१सू.२४७/१ तस्य अभयदेवसूरिजी कृत वृतौ पृ. १८७ लोक ? आगमोदय समिति प्रकाशीत प्रते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org