SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ નવમેધ્યાયઃ ૭૫ __विणए सत्तविहे पण्णत्ते, णाणविणए, दसणविणए चरित्तविणए मणविणए वइविणए कायविणए लोगोवयारविणए । भग०श.२५उ.७सू.८०२/२३ [२४] आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसङ्घसाधुसमनोज्ञानाम् ___मायाय, उपाध्याय, तपस्वी, शक्ष, शान, , , संध साधु, અને સમને એ દશની વૈયાવચ્ચ કરવી. वेयावच्चे दसविहे पण्णत्ते-आयरियवेआवच्चे उवज्झायवेआवच्चे सेहवेआवच्चे गिलाणवेआवच्चे तवस्सिवेआवच्चे थेरवेआवच्चे साहम्मिवेआवच्चे कुलवेआवच्चे गणवेआवच्चे संघ वेआवच्चे - भग०श.२५ उ.७सू.८०२/३९ [२५] वाचना पृच्छनानुप्रेक्षाम्नाय धर्मोपदेशाः वायना, २७ना, अनुप्रेक्षा, मानाय (५२।पतन) धर्भापदेशः એ પાંચ પ્રકારે સ્વાધ્યાય જાણુ. सज्झाए पंचविहे पण्णत्ते, त जहा वायणा. पडिपुच्छणा परिअट्टणा अणुप्पेहा धम्मकहा - भग०श.२५उ.५सू.८०२/४० [२६] बाह्याभ्यन्तरोपध्योः વ્યુત્સર્ગના બે ભેદ બાહ્ય ઉપધિ અને અભ્યતર ઉપધિને ત્યાગ. विउस्सग्गे दुविहे पण्णत्ते त' जहा दव्य विउस्सग्गे य भाव विउस्सग्गे य - भग०श.२५उ.सू.८०४ [२७] उत्तम संहननस्यैकाग्नचिन्ता निरोधो ध्यानम् ઉત્તમ સંહનનવાળા અને એકાગ્રપણે ચિંતાને રાધ તે ધ્યાન. [२८] आमुहूर्तात તે ધ્યાન એક મુહૂર્ત પર્યત રહે છે. (1) केवतियं काल अवट्ठिय पारिणामे होज्जा ? गोयमा जहन्नेणं एकं समय उक्कोसेणं अन्तमुहुत्त भगश.२५उ.६सू.७७०/८ एव २० ___ (2) अंतोमुहुत्तमित्त चित्तावत्थाणमेग वत्थुम्मि छउमस्थाणंझाण जोग निरोहो जिणाणंतु स्था०४उ.१सू.२४७/१ तस्य अभयदेवसूरिजी कृत वृतौ पृ. १८७ लोक ? आगमोदय समिति प्रकाशीत प्रते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005041
Book TitleTattvartha Sutrana Agam Adhar Sthano
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherShrutnidhi Ahmedabad
Publication Year1991
Total Pages118
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy