________________
છોડધ્યાયઃ
[१] काय वाङ् मनः कर्मयोगः
શરીર-વચન-મન સમધિ જે કમ તેને ચાગ કહે છે.
तिविहे जोए पण्णत्ते । त जहा मणजोए वइजोए कायजोए ० स्था० ३उ. १ सू. १२४/१
[२] स आखवः
ते (योग) आश्रव छे.
षष्ठोऽध्यायः
(1) एगे आसवे
सम ० १ सू. १/१ एवं स्था० १उ. १सू. १३ (2) पच आसव दारा पण्णत्ता, त जहा मिच्छत्त, अविरई, पमाया, कसाया, जोगा सम०५ सू. ५/४ एवं स्था०५ उ. २ सू. ४१८/१
[३] शुभः पुण्यस्य
શુભ યાગ તે પુણ્યના આસ્રવ છે.
(1) एगे पुण्णे स्था० १.१ सू. ११ एव सम० (2) द्वितीय पाठः अग्रीम सूत्रे वर्तते.
[४] अशुभ पापस्य
અશુભ ચેાગ એ પાપના આસવ છે. (1) एगे पावे * सूत्र तृतीयचतुर्थयोः संयुक्त पाठः
(2) पुण्ण पावासवो तहा उत्त०अ २८गा. १४
Jain Education International
१ सू. १/१८
स्था० १७.१सू. १२ एव ० सम. १ सू. १/१८
[५] सकषायाकषाययोः साम्परायिकेयपथयोः
કષાયવાળાને સામ્પરાચિક અને કષાય રહિતને ઇર્યાપકિ આશ્રવ છે.
जस्स ण' कोहमाण माया लोभा वोच्छिन्ना भवन्ति तस्स ण संपराय ईरियावहिया किरिया कज्जइ जस्स ण कोहमाण माया लोभा अवोच्छिन्ना भवन्ति तस्स णं संपराय किरिया कज्जइ
O
भग०.७.१सू.२६७
For Private & Personal Use Only
www.jainelibrary.org