________________
-
દ્વિતીયાય सिद्विआ, से त अणाइपारिणामिए । अनुयोग०सू.१२६/२०...२३पर्यन्ताः। [८] उपयोगो लक्षणम्
ઉપગ એ જીવનું લક્ષણ છે. (1) उवओग लक्खणे जीवे . भग०श.२उ.१० सू.१२०/२
(2) जीवो उवओग लक्खणो - उत्त०अ.२८गा.१० [९] स द्विविधोऽष्टचतुर्भेदः
તે ઉપગ સાકારનિરાકાર બે ભેદે છે. સાકાર ઉપગ (જ્ઞાન) मामे छ, निर उपयो। (शन) यारले छे.
कतिविहे ण' भंते उवओगे पण्णत्ते । गोयमा दुविहे उवओगे पण्णत्ते त' जहा सागरोवओगे अणागारोवओगे । सागारोवओगे...अट्ठविहे पण्णत्ते । अणागारोवओगे....चउब्विहे पण्णत्ते । प्रज्ञा०प.२९/१-२-३. [१०] संसारिणो मुक्ताश्च
જીવના બે ભેદ–સંસારી અને મુક્ત. (1) दुविहा सव्वजीवा पण्णत्ता, त' जहा सिद्धा चेव असिद्धा चेव
0 स्था०२उ.४सू.१०१/२ (2) संसारसमावन्नगा चेय असंसार समावन्नगा चेव । स्था०२उ.१सू.५७/८ [११] समनस्काऽमनस्का :
ससारी वन मे ले भनसडित (सी) भन२डित (असशी)
दुविहा नेरइया पण्णत्ता, त जहा सन्नी चेव असन्नी चेव । एवं पंचेदिया सव्वे विगलिंदिय वजा जाव वाणमंतरा वेमाणिया - स्था०२ उ.२सू.७९/९ [१२] संसारिणस्वसस्थावरा :
સંસારી જીવના ત્રસ અને સ્થાવર બે ભેદ છે. (1) तसे चेव थावरा चेव । स्था०२उ.१सू.५७/१
(2) दुविहा संसार समावएणगा जीवा पन्नत्ता... त' जहा तसा चेव थावरा चेव - जीवा०प्र.१सू.९ [१३] पृथिव्यब्बनस्पतयः स्थावराः
પૃથ્વીકાય, અષ્કાય, વનસ્પતિકાય ત્રણે સ્થાવર છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org