________________
૧૦
તત્ત્વાર્થસૂત્ર ના આગમ આધાર સ્થાને
[५] ज्ञानाज्ञान दर्शन लब्धयश्चतुस्त्रित्रिपञ्च मेदाः सम्यक्त्व चारित्र
संयमासंयमाश्च
મતિ આદિ ચાર જ્ઞાન-ત્રણ અજ્ઞાન, ચક્ષુ આદિ ત્રણ દર્શન, દાનાદિ પાંચ લબ્ધિ, સમકિત, ચારિત્ર અને દેશવિરતિ એ અઢાર ભેદ ક્ષાપશમિક ભાવના છે.
से किं तं खओवसमिए । दुविहे पण्णत्ते त' जहा खओवसमिए य खओवसमनिटफण्णे य ।
खओवसमनिप्फण्णे अणेगविहे पण्णत्ते....खओवसमिया आभिणिबोहिय णाणलद्धी...जाव...खओवसभिया मणपज्जवणाणलद्धी, खओवसमिया मइअणाणलद्वी-सुअ अण्णाणलद्धी-विभंगणाणलद्धी, खओवसमिया चक्खु दंसणलद्धी अचक्खु दंसणलद्धी ओहिदंसणलद्धी...खओवसमिया दाणलद्धी एवं लाभलद्धी भोगलद्धी उपभोगलद्धी वीरिअलद्धी...सम्मदसणलद्धी....खओवसमिआ सामाइअ चरित्तलद्धी... चरित्ताचरित्तलद्वी... अनुयोग०सू.१२६/१६...१३पर्यन्ताः [६] गति कषाय लिङ्ग मिथ्यादर्शनाज्ञाना संयता सिद्धत्व लेश्या
श्चतुश्चतुस्त्यैकैकैकैकषट् भेदाः ।
४ गति, ४ ४पाय, 3 विभ, मिथ्याशन, महान, मसयत, અસિદ્ધવ, ૬ લે એમ ૨૧ ભેદ ઔદયિક ભાવના છે.
से किं तं उदइए । दुविहे पण्णते, तं जहा-उदइए अ उदयनिप्फण्णे अ।...से किं तं उदय निष्फणे, उदय निप्फणे दुविहे-जीवोदय...अजीवोदय । से किं तं जीवोदय निष्फन्ने-अणेगविहे पन्नत्ते, तं जहा णेरइए तिरिक्ख जोणिए मणुस्से देवे,...कोह कसाई जाव-लोह कसाई, इत्थीवेदए पुरिसवेदए णपुंसग वेदए, कण्हलेसे जाव सुकलेसे, मिच्छादिट्ठो, अविरए, असण्णी, अण्णाणी, छउमत्थे, सजोगी संसारत्थे, असिंद्धे । .... अनुयोग० सू.१२६/२...७ पर्यन्ताः [७] जीवभव्याभव्यत्वादिनी च
છેવત્વ, ભવ્યત્વ, અભવ્યત્વ આદિ ભેદે પરિણામિક ભાવના છે.
से किं तं पारिणामिए । दुविहे पण्णत्ते, तं जहा साइपारिणामिए अ अगाइ पारिणामिए अ।
से किं तं अणाइ पारिणामिए । ....जीवस्थिकाए....भव सिद्धिआ अभवः
AAA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org