________________
દ્વિતીચોદયાય
द्वितीयोऽध्यायः [१] औपशमिक क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक
पारिणामिको च
પશમિક, ક્ષાયિક, લાપશમિક, દયિક અને પરિણામિક એ પાંચ ભાવો જીવના સ્વતત્વ છે.
(1)...भावे पण्णत्ते. तं जहा-ओजतिते उवसमि ते खत्तिते खत्तोव. सभित्ते पारिणामित्ते (सन्निवाइए) । स्था०६सू.५३७.
(2) छविहे (भावे) पण्णत्ते, तं जहा उदइए उवसमिए खइए खओ. वसमिए पारिणामिए (संनिवाइए) 0 अनुयोग सृ.१२६/१ [२] द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम्
પશામકાદિ ભાવના અનુક્રમે બે–નવ-અઢાર–એકવીશ અને लेह छे.
अस्य द्वितीय सूत्रस्य आगम पाठ अग्रीम-सूत्रेषु वर्तते [३] सम्यक्त्व चारितो
ઔપશમિકના સમકિત અને ચારિત્ર બે ભેદ છે.
से किं तं उवसमिए । दुविहे पण्णत्ते, तं जहा उनसमे अ उवसम निप्फणे अ । ...उवसम निप्फणे अणेगविहे पण्णत्ते, तं जहा....उवसमिआ सम्मत्त लद्धी उवसमिआ चरित्तलगी । अनुयोग० सू.१२६/८....११पर्यन्ताः [४] ज्ञान दर्शन दान लाभ भोगोपभोग वीर्याणि च
કેવળજ્ઞાન કેવળદર્શન દાન લાભ ભેગ ઉપગ વીર્ય તથા સમ્યકત્વ અને ચારિત્ર એ નવ ભેદ ક્ષાયિક ભાવના છે.
से किं तं खइए । दुविहे पण्णत्ते, तं जहा खइए अ खयनिप्फणे अ । से किं तं खइए । अट्ठण्हं कम्मपयडीणं खण से तं खइए।
से किं तं खयनिष्फण्णे ? अणेगविहे पण्णत्ते, तं जहा-खीण...णाणा. वरणे....खीण....दसणावरणे... खीण दाणंतराए खीणलाभंतराए खीण भोग. तराए खीण उवभोगंतराए खीण विरियंतराए...खीग दसण मोहणिज्जे ‘खीगचरित्त मोहणिज्जे... अनुयोग० सू.१२६/१२....१५पर्यन्ताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org