________________
તરવાર્થસૂત્ર ના આગમ આધાર સ્થાનો
(2) अविसेसिआ मई मइनाणं च...अविसेसियं सुयं सुयनाणं च सुयअन्नाणं च... - नंदिसू.२५
(3) अन्नाण किरिता तिविधा पन्नत्ते. तं जहा मति अन्नाण किरिया सुत्त अन्नाण किरिया विमंगनाण किरिया 1 स्था०३उ.३सू.१८७
(4) अन्नाणे...तिविहे पण्णत्ते तं जहा मइ अन्नाणे सुयअन्नाणे विभंग अन्नाणे । - भगश.८उ.२सू.२१७ [३३] सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् - મિથ્યાદષ્ટિને ઉન્મત્તની પેઠે સ-અસની વિશેષતા રહિત વિપરિત અર્થગ્રહણથી પૂર્વોક્ત ત્રણે અજ્ઞાન હોય છે.
से किं तं मिच्छासुयं । जं इमं अण्णाणिएहिं मिच्छादिट्टिएहिं सच्छंद. बुद्धिमइ विगप्पिअं... नंदि०सू.४२ [३४] नैगम संग्रह व्यवहार सूत्र शब्दा नयाः [३५] आद्य शब्द द्वित्रि भेदी
નગમ સંગ્રહ વ્યવહાર ઋજુસુત્ર અને શબ્દ એ પાંચ નો છે. [૩૪] નૈગમના બે ભેદ છે અને શબ્દ નયના સાંપ્રત સમભિરૂઢ અને मेव भूत मेम जय हे छ. [34]
सत्तमूलणया पण्णत्ता-तं जहा णेगमे; संगहे ववहारे, उज्जुसूए, सद्दे समभिरुढे एवंभूए (1) अनुयोगसू.१३६ ।। (2) स्था०७३.३सू.५५२
MA इति प्रथमोऽध्यायः
न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org