________________
પ્રથsધ્યાયઃ
* नंदिसूत्रागमे सूत्र-३७ द्रव्यादि चतुर्भेदे मतिज्ञान विषयस्य वर्णने एवं सूत्र : ५८-द्रव्यादि चतुर्भेदे श्रुतज्ञानस्य वर्णने संगत सूत्र पाठस्य भाव प्रतिपादितः । किन्तु सर्वथा संगत पाठ नोपलब्धः [२८] रूपिष्ववधेः
અવધિજ્ઞાનને વિષય રૂપી દ્રવ્યમાં હેય છે.
ओहिनाणी जहन्नेणं अणंताई रूवि दव्वाइं जाणइ पासई उक्कोसेण' सव्वाइं रूविदब्वाई जाणइ पासइ नदि सू.१६ [२९] तदनन्त मागे मनःपर्यायस्य
તે રૂપી દ્રવ્યના અનંતમાં ભાગે મન પર્યાય જ્ઞાનને વિધ્ય છે.
सव्वत्थोवा मणपज्जवणाण पज्जवा ।...ओहिणाणपज्जवा अणंतगुणा इत्यादि. 0 भगश.८उ.२सू.३२२ [३०] सर्वद्रव्य पर्यायेषु केवलस्य
કેવળજ્ઞાનને વિષય સવદ્રવ્ય અને પર્યામાં છે.
तं समासओ चउव्विहं...अह सव्वदव्व परिणाम-भावविएणत्ति कारणमंतं सासयमप्पडिवाई एगविहं केवलंणाणं । नंदिसू.२२ [३१] एकादिनी भाज्यानि युगपदेकरिमन्नाचतुर्थ्यः
એક જીવમાં એક સાથે અત્યાદિ એક થી ચાર જ્ઞાને હોઈ શકે.
जे णाणी ते अत्थेगतिया दुणाणी अत्थेगतिया तिणाणी अत्थेगतिया चउणाणी अत्थेगतिया एगणाणी. जे दुणाणी ते नियमा आभिणिबोहियणाणी सुयणाणी य, जे तिणाणी ते आभिणीबोहियणाणी सुयणाणी ओहिणाणि य अहवा आभिणीबोहियणाणि सुयणाणी मणपज्जवणाणी य, जे चउणाणी ते नियमा आभिगीबोहियणाणी सुयणाणी ओहिणाणी मणपञ्जवणाणी य, जे एगणाणी ते नियमा केवलणाणी- 0 जीवा०प्र.१सू.४१ [३२] मति श्रुतावधयो विपर्ययश्च
મતિજ્ઞાન, શ્રુતજ્ઞાન, અવધિજ્ઞાન વિરુદ્ધ રૂપે પણ હેય.
(1) अणाण परिणामेणं भंते कतिविधे पण्णत्ते गोयमा । तिविहे पण्णत्ते तं जहा मइअणाण परिणामे सुयअणाण परिणामे विभंगणाण परिणामे
प्रज्ञा०प.१३/७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org