________________
૧૨
તવાર્થ સૂત્ર ના આગમ આધાર સ્થાને से किं त' थावरा । थावरा तिविहा पन्नत्ता, त' जहा पुढविकाइया आउक्काइया वणस्सइकाइया 0 जीवा०प्र.१सू.१० [१४] तेजोवायु द्वीन्द्रियादश्च त्रसाः
तय, वायु४ाय, द्रिय, तथ्य, यशन्द्रिय भने पायનિદ્રય એ ત્રસ જીવે છે.
से किं त' तसा । तिविहा पण्णत्ता, त जहा तेउक्काइया वाउक्काइया ओराला ।...से किं ओराला तसा पाणा । चउव्विहा पन्नत्ता, त' जहा बेइंदिया तेइंदिया चउरिदिया पंचेदिया 0 जीवा प्र.१सू.२२एवं२७ [१५] पञ्चेन्द्रियाणि
ઇંદ્રિ પાંચ છે.
कति ण भंते इंदिया पण्णत्ता । गोयमा ! पंचेदिया पण्णत्ता । प्रज्ञा० २५उ.१सू.१९१/३ [१६] द्विविधानि
ઇન્દ્રિયો બે પ્રકારે છે. દ્રવ્યેન્દ્રિય અને ભાવેદ્રિય
कइविहा ण भंते इंदिया पण्णत्ता । गोयमा दुविहा पण्णत्ता त जहा दव्विंदिया य भावि दिया य - प्रज्ञा०प.१५७.२सू.२०१/१ [१७] निवृत्त्युपकरणे द्रव्येन्द्रियम्
"निवृत्ति'-मा४।२ द्रिय (अने) "B५४२५" द्वारनी भा३४ સાધનપણું ઇંદ્રિય આ બંને ભેદે દ્રવ્યેદ્રિય છે. ___ कइविहे ण भंते इन्दिय णिवत्तणा पण्णत्ता । गोयमा पंचविहा इन्दिय णिवत्तणा पण्णत्ता । __कइविहे ण' भंते इंदिय उवचए पण्णत्ते । गोयमा पंचविहे इंदिय उवचए पण्णत्ते । प्रज्ञा.प.१५उ.२सू.१९९/३
* सूत्र पाठ संबंधः...उवचय अर्थात् उपकरण [१८] लब्ध्युपयोगी भावेन्द्रियम्
"alve"-क्षयोपशम (अ) "७५यो"-सावधानता मे मे लेहे ભાવેન્દ્રિય છે.
कतिविहाग भो इन्दियलटी । गोयमा पंचविहा इन्दियलद्धीपण्णत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org