________________
સ્થવિરાવલી
૧૨૫
णग्गो पावई दुक्खं, णग्गो संसारसायरे भमई । णग्गो ण लहइ बोही जिणभावेण वज्जिओ सुइरं ॥६८॥ भावसहिदो मुणिणो, पावइ आराहणाचउक्कं च । भावरहिदो य मुनिवर भमइ चिरं दीहसंसारे ॥१९॥
(. बुहत मामामृत) लिङ्गं देहाश्रितं दृष्टं देह पवात्मनो भवः । न मुच्यन्ते भवात् तस्यात् ते ये लिङ्गकृताग्रहाः ॥८७॥ जातिदेहाश्रिता दृष्टा ॥८॥ जातिलिंगविकल्पेन, येषां च समयाग्रहः ॥ ते न आप्नुवन्त्येव, परमं पदमात्मनः ॥८९॥
(0. पून्यात समाविशतs) संघो को वि न तारइ, कट्ठो मूलो तहेव निपिच्छो । अप्पा तारइ तम्हा, अप्पा चेव झायव्वो ॥
(. अमृतयंत पाया२) जो घर त्यागी जोगी, घरवासी कहैं कहँ जूं भोगी । अंतर भाव न परखे जोई, गोरख बोले मूरख सोई ।
(बनारसीविलास, पृ. २९९) अयसाण भायणेण य, किं ते णग्गेण पावमलिणेण । पेसुण्ण-हास-मच्छर-माया बहुलेण सवणेण ॥६९॥ वनेऽपि दोषाः प्रभवन्ति रागिणां, गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः । अकुत्सिते वर्त्मनि यः प्रवर्तते, विमुक्तरागस्य गृहं तपोवनम् ॥
(मा. कृत मायामृत, u. नी श्रुतसागरी Elst) धात्रिवाला-ऽसतीनाथ-पद्मिनीदलवारिवत् । दग्धरज्जुवदाभासं भुजन् राज्यं न पापभाक् ॥
(मायामृत, l. १६२नी श्रुतसागरी elst)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org