________________
(3१०)
धर्मराना.
न धम्मकज्जा परमत्थि कजं न पाणिहिंसा परमं अकऊं । न पेमरागा परमत्थि बन्धो न बोहिलाभा परमत्यि लाभो ॥१॥ न सेवियव्वा पमया परका न सेवियव्वा पुरिसा अविझा । न सेवियन्वा अहिमानहीणा न सेवियव्या पिसुणा मणुस्सा ॥१३॥ जे धम्मिया से खलु सेवियव्वा जे पंडिया ते खलु पुच्छियबा । जे साहुणो ते अभिवंदियव्वा जे निमम्मा ते पडिलाभियन्वा ॥१४॥ पुत्ता य सीसा य समं विभत्ता रिसी य देवा य समं विभत्ता। मुक्खा तिरिक्खा य समं विभत्ता मुआ दरिदाय समं विभत्ता ।१५। सव्वा कला धम्मकला निणाइं सव्वा कहा धम्मकहा जिणाई । सव्वं बलं धम्मबलं जिणाई सव्वं सुहं धम्ममुहं जिणाई ॥१६॥ जूए पसत्तस्स धनस्स नासो मंसे पसत्तस्स दयाइनासो। मऊ पसत्तस्स जसस्स नासो वेसापसत्तस्स कुरुस्स नासो ॥१७॥ हिंसापसत्तस्स सुधम्मनासो चोरीपसत्तस्स सरीरनासो । तहा परत्थीसु पसत्तयस्स सव्वस्स नासो अहमा गई य ॥१॥ दाणं दरिदस्स पहुस्स खंती इच्छानिरोहो य सुहोइयस्स। तारुनए इंदियनिग्गहो य चत्तारि एयाणि सुदुक्कराणि ॥१५॥ असासयं जीविश्माहु लोए धम्मं चो साहुजणोवइटं। धम्मो य ताणं सरणं गई य धम्मं निसेवित्तु सुहं लहन्ति ॥२०॥
ભાવાર્થ–લેભી મનુષ્ય દ્રવ્ય ઉપાર્જન કરવાને વિષે તત્પર હોય છે, મૂર્ખ મનુષ્ય કામગને વિષે તત્પર હોય છે, તત્વના જાણુ પુરૂષે ક્ષમા એટલે સમતાને વિષે તત્પર હોય છે, જ્યારે સામાન્ય (मिश्र) ३षः अर्थ, आभा तथा क्षमा सेत्रणेने माहरेछ. १.
જે પુરૂષ વિધ અથવા ફ્રધથી વિરમ્યા હોય અથત દર હોય તેઓને જ પંડિત કહીએ, જે પુરૂષે સિદ્ધાંત પ્રમાણે ચાલે છે, તેઓને સાધુ કહીએ, જેઓ ધર્મથી ચળે નહિ તેઓને સત્વવત કહીએ. અને જેઓ કષ્ટ વખતે સાહાય કરે, તેઓને જ બાંધવ કહીએ. ૨,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org