________________
પ્રકરણની પૂર્ણાહુતિમાં ઉપદેશ. (30) = ४२११नी यूहितिमा पहेश
હવે આ વેરાગ્ય પ્રકરણની પૂર્ણાહૂતિ, શ્રી ગૌતમ કુલકની સર્વ જન ઉપયેગી વિશ ગાથાઓ આપ્યા સિવાય, કરી શકું નહિ, માટે તે વિશગાથાઓ અર્થ સહિત નીચે લખી આ પ્રકરણ સમાપ્ત કરીશ. लुद्धा नरा अत्थपरा हवन्ति मूढा नरा कामपरा हवन्ति । बुद्धा नरा खंतिपरा हवन्ति मिस्सा नरा तिन्निवि आगरन्ति ॥१॥ ते पंडिया जे विरया विरोहे ते साहुणो जे समयं चरन्ति । ते सत्तिणो जे न चलन्ति धम्मं ते बंधवा जे वसणे हवन्ति ॥२॥ कोहाभिभूया न सुहं लहन्ति माणसिणो सोयपरा हवन्ति । मायाविणो हुन्ति परस्स पेसा लुद्धा महिच्छा नरयं उविति ॥३॥ कोहो विसं किं अमयं आहंसा माणो अरी किं हियमप्पमाओ। माया भयं किं सरणं तु सच्चं लोहो दुहो कि सुहमाह तुट्ठी ॥३॥ बुद्धि अचंडं भयए विणीयं कुद्धं कुसीलं भयए अकित्ती। संभन्नचित्तं भयए अलच्छी सको ठियंसं भयए सिरी य ॥५॥ चयंति मित्ताणि नरं कयग्धं चयन्ति पावा मुणिं जयन्तं ।। चयन्ति सुक्काणि सराणि हंसा चएइ बुद्धी कुवियं मणुस्सं ॥६॥ अरोइ अत्थं कहिए विलावो असंपहारे कहिए विलावो ॥ विखित्तचित्तो कहिए विलावो बहुं कुसीसे कहिए विलावो ॥७॥ दुट्टा हिवा दंडपरा हन्ति विजाहरा मंतपरा हवन्ति । . मुक्खा नरा कोहपरा हवन्ति सुसाहुणो तत्तपरा हवन्ति ॥॥ सोहा भवे उग्गतवस्स खंती समाहिजोगो पसमस्स सोहा । नाणं सुझाणं चरणस्त सोहा सीसस सोहा विणए पवित्ति ॥९॥ अभूसणो सोह बंभयारी अकिंचणो सोहइ दिक्खधारी। बुद्धीजुओ सोहइ रायमंती लज्जाजुओ सोहइ एगपत्ति ॥१०॥ अप्पा अरी हो अणवट्टियस्स अप्पा जसो सीलमओ नरस्स । अप्पा दूरप्पा अणवठियस्स अप्पा जिअप्पा सरणं गई य ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org