________________
ધર્મદેશના.
vvvvvvv
+ नगतिमा दु:स. પ્રથમ નરકના દુઃખનું દિગ્દર્શન કરાવનાર છેડા શ્લોકે વ્યાખ્યાન સાથે લખી, અનુક્રમે, તિર્યચ, મનુષ્ય અને દેવના સ્વરૂપનું પ્રતિપાદન કરનારા કે લખીશ, તથા તેની વ્યાખ્યા ભાવાર્થ રૂપે લખાશે, તે ભવ્ય પુરૂષને ધ્યાન પૂર્વક વાંચવા ભલામણ કરું છું
पारावार श्वापारसंसारो घोर एष भोः। पाणिनश्चतुरशीतियोनिलक्षेषु पातयन् श्रोत्रियः श्वपचः स्वामी पत्तिब्रह्मा कृमिश्वसः। संसारनाट्ये नटवत् संसारी हन्त चेष्टते
॥२॥ न याति कतमा योनि कतमां वा न मुञ्चति । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ? समस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥४॥ संसारिणश्चतुर्भेदाः श्वभ्रितियनरामराः। प्रायेण दुःखबहुलाः कर्मसंबंधबाधिताः ॥५॥ आयेषु त्रिषु नरकेषूष्णं शीतं परेषु च । चतुर्थे शीत मुष्णं च दुःखक्षेत्रोद्भवं त्विदम् ॥६॥ नरकेघूष्णशीतेषु चेत्पतेल्लोहपर्वतः। विलीयेत विशीर्यंत तदा भुवमवाप्नुवन् ॥७॥ उदीरितमहादुःखा अन्योन्येनासुरैश्च ते । इति त्रिविधदुःखार्ता वसन्ति नरकावनौ ॥८॥ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् । आकृष्यन्ते लघुद्वारा यथा सीसशलाकिका। ॥९॥ गृहीत्वा पाणिपादादौ वज्रकंटकसंकटे । आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव ॥१०॥ दारुदारं विदार्यन्ते दारुणैः क्रकचैः क्वचित् ।। तिलपेशं च पिष्यन्ते चित्रयन्त्रैः क्वचित्पुनः ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org