________________
દ્રવ્ય ગુણ પર્યાયનો રાસ
दा-हु : गाथा - १६
‘નયચક્ર'માં સાતે નયોના અર્થને અને તેના ઉપરોક્ત ભેદને સૂચવનારી ૨૦૫ થી ૨૧૫ સુધીની ગાથાઓ આ પ્રમાણે છે
णिप्पण्णमिव पयंपदि, भाविपदत्थं खु जो अणिप्पण्णं ।
अप्पत्थे जह पत्थं, भण्णइ सो भावि णइगमुत्ति ओ ।। २०५ ।।
णिव्वत्तत्थकिरिया, वट्टणकाले तु जं समायरणं । जं भूदणइगमणयं, जह जदिणं णिव्वुओ वीरो ।। २०६ ।। पारद्धा जा किरिया, पचणविहाणादि कहइ जो सिद्धा । लोएसु पुच्छमाणो, भण्णइ तं वट्टमाणणयं ।। २०७ || अवरोप्परमविरोहे, सव्वं अत्थित्ति सुद्धसंगहणे । होइ तमेव असुद्धं, इगिजाइ विसेसगहणेण ।। २०८ ।। जं संगहेण गहियं, भेयइ अत्थं असुद्धं सुद्धं वा । सो ववहारो दुविहो, असुद्धसुद्धत्थभेयकरो ।। २०९ 11
जो एयसमयवट्टी, गेण्हइ दव्वे धुवत्तपज्जायं ।
सो रिउसूत्तो सुहुमो, सव्वंपि सद्दं जहा खणियं ।। २१० ।।
मणुयाइयपज्जाओ, मणुसोत्ति सगद्विदीसु वट्टंतो ।
सो भाइ तावकालं, सो थूलो होइ रिउसूत्तो ।। २११ ।।
—
जो वट्टणं ण भण्णइ, एयत्थे भिण्णलिंगआईणं । सो सद्दणओ भणिओ, णेओ पुंसाइआण जहा ।। २१२ ।।
अहवा सिद्धे सद्दे, कीरइ जं किंपि अत्थववहारं । तं खलु सद्दे विसयं, देवो सद्देण जह देवो ।। २१३ || सद्दारूढो अत्थो, अत्थारूढो तहेव पुण सद्दो । भाइ इह समभिरूढो, जह इंद पुरंदरो सक्को ।। २१४ ।।
जं जं करेइ कम्मं, देही मणवयणकायचेट्ठादो |
तं तं खु णामजुत्तो, एवंभूदो हवे स णओ ।। २१५ ।।
તથા દેવસેન આચાર્યકૃત આલાપપદ્ધતિમાં પણ આ પ્રમાણે કહેલ છે
नैगमस्त्रेधा-भूतभाविवर्तमानकालभेदात् । अतीते वर्तमानारोपणं यत्र स भूतनैगमो
यथा अद्य दिपोत्सवदिने श्रीवर्धमानस्वामी मोक्षं गतः । भाविनि भूतवत् कथनं यत्र स
भाविनैगमो, यथा- अर्हन् सिद्ध एव । कर्तुमारब्धमीषन्निष्पन्नमनिष्पन्नं वा वस्तु निष्पन्नवत्कथ्यते यत्र स वर्तमाननैगमो, यथा- ओदनः पच्यते । इति नैगमस्त्रेधा ।
Jain Education International
૨૩૯
For Private & Personal Use Only
www.jainelibrary.org