________________
४१६
म उत्तरगुणेषु द्वितीयोत्तरोत्तर-गुणाः ॥ उत्तरोत्तरगुणाश्चैते यथा'दुमिय धूविय वासिय, उज्जोविय बलिकडा अवत्ता य । सित्ता संमट्ठावि य, विसोहिकोडिं गया वसही' ।।३।।
‘दूमिय'त्ति सेटिकादिभिर्धवलिता । 'धूविय' त्ति दुग्गंध त्ति काउं अगरुमाईहिं सुगंधीकया । 'वासिय'त्ति पटवासपुष्पादिभिरपनीतदौर्गन्ध्या । उद्योतिता रत्नप्रदीपादिभिः प्रकाशिता। बलिकृता कृतकूरादिबलिविधाना । 'अवत्त'त्ति छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला, सिक्ता केवलोदकेनाऽऽीकृता, सन्मृष्टा प्रमार्जिता साध्वयेति सर्वत्र दृश्यं । अविशोधिकोटौ एते न भवन्तीत्यर्थः । एवं चतुःशालादिष्वप्येतदनुसारतो मूलोत्तरगुणविभागे ज्ञेयः। नवरं'बहिरंताणं पायं समत्तकज्जाण जेण गामेसु । वासो तेसु ज (य?) वसही, पट्ठाइजुया तओ वुत्ता' ।।४।।
• सरगुलोमा द्वितीय उत्तरोत्तरशुो . હવે ઉત્તરોત્તરગુણોને બતાવતાં કહે છે. ઉત્તરોત્તરગુણો આ પ્રમાણે છે. १दूमिय २धूविय ३वासिय, ४उज्जोविय ५बलिकडा ६अवत्ता य । ७सित्ता ८संमट्ठावि य, विसोहिकोडिं गया वसही ।।
अर्थ :- (१) 'दूमिय' = 'धवलितं' = यूनावगेरेयी पोj ४२, (२) 'धूविय' = धूपितं = '६५ छ' ओम उरीने अगुरुवगेरे धूपदा२। सुगंधी२ २j (3) 'वासिय' = 'वासितं' ५८पास = વાસિતકરનાર સુગંધી પદાર્થ જેમકે અબીલ, ગુલાલ, કેસર, કુંકુમનું ચૂર્ણ વગેરે અને પુષ્પાદિ દ્વારા दुन्धि दूर ४२वी. (४) 'उज्जोविय' = 'उद्योतितं' = सूर्यतिम वगेरे रत्न भने प्रहीपमाहियी शित ४२. (५) 'बलिकडा' = 'बलिकृता' = दूर-योपावगेरेद्वा२। मयि ४२वी, (६) 'अवत्त' = 'अवलिप्तम्' = છાણ અને પાણીથી કે માટી અને પાણીથી કે છાણ-માટી અને પાણી વગેરેથી અને પાણીથી જમીન दीपवी. (७) 'सित्ता' = 'सिक्ता' = मात्र थी. ४मीन भीनी ४२वी. अर्थात् ४भीन५२ ५५ ७iej. (८) 'संमट्ठा' = सन्मृष्टा' = साधुभाटे प्रभात = वगेरेथी साई २०ी. मा (७५रोत हुभिय' त्यामi 'साधुभाटे ४२j' मेटjो. अर्थात् 'साध्वर्थाय धवलितम्' त्यहि પ્રમાણે જોડવું. - આ ૮ દોષો અવિશોધિકોટીના નથી થતાં. અર્થાત્ આ દોષો વિશોધિકોટીના છે.
मा ४ प्रभारी 'चतुःशाल' = माननी में 1२, भेटले धर्मशा॥ वगेरे लेनी पथ्ये मुल्लो ચોક = મેદાન હોય અને ચારેબાજુ ઓસરી વગેરે હોય તેમાં પણ કહ્યા પ્રમાણે મૂલોત્તરગુણનો વિભાગ
पो. ____ 'पिट्ठाइ जुया' = 'छिथि . युत' वगेरे ॥ पात मानीने विशे | म ४२री ? मे વાતનો ખુલાસો કરતા જણાવે છે કે, बहिरंताणं पाय समत्तकज्जाण जेण गामेसु। वासो तेसु ज(य?) वसही, पिट्ठाइजुया तओ वुत्ता।।
અર્થ :- પ્રાયઃ કરીને સાધ્વાચારસંબંધી અંદરના = પડિલેહણાદિ અને બહારના ગોચરી લાવવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org