________________
मूलगाथा- देविन्दविन्दवन्दिय-पयारविन्देऽभिवन्दिय जिणिन्दे।
वोच्छामि सुविहियहियं पिण्डविसोहिं समासेण ।।१।। संस्कृत छाया- देवेन्द्रवृन्दवन्दितपादारविन्दानऽभिवन्द्य जिनेन्द्रान् । __वक्ष्यामि सुविहितहितं, पिण्डविशोधिं समासेन ।।१।।
म मूलग्रन्थकारकृतमङ्गलम् ॥ व्याख्या- जिनेन्द्रानभिवन्द्य पिण्डविशोधिं वक्ष्यामीति क्रिया। तत्र नानाजन्मादिदुःसहदुःखनिबन्धनरागादीनां जेतारो जिनाः सामान्यकेवलिनस्तेषामिन्द्राश्चतुस्त्रिंशदतिशयादिपरमैश्वर्ययुक्तत्वान्नायकास्तीर्थकरास्तान् । कीदृशान् इत्याह देवेन्द्रवृन्दवन्दितपदारविन्दान् । तत्र पूर्वभवोपात्तशुभकर्मवशाद्यथेष्टक्रीडाविचरिष्णवो देवा भवनपत्यादयोऽमरास्तेषामिन्द्राः शक्रास्तेषां वृन्दानि सङ्घातास्तैर्वन्दितानि नमस्कृतानि, पादाश्चरणाः पदशब्दस्यांह्निवाचकत्वात्त एवारविन्दानि पद्मानि येषां ते देवेन्द्रवृन्दवन्दितपदारविन्दास्तानभिवन्द्य प्रशस्तमनोवाक्कायैनमस्कृत्य वक्ष्याम्यभिधास्येऽहमिति___ भूण॥था-शार्थ :- देविन्द = हेवेन्द्रीना, विन्द = समूह 43, वन्दिय = नभ७२ रायेा छ, पयारविन्दे = य२९४म ना, अभिवन्दिअ = नमस्४२ रीने, जिणिन्दे = नेिश्वरहेपोने, वोच्छामि = हुं हीश, सुविहिअहिअ = सुविहित साधुमीने तिरी, पिंडविसोहि = पिंडविशुद्धि नभन! अंथने, समासेणं = संक्षेपभ.
મૂળગાથા-ગાથાર્થ :- દેવેન્દ્રોના સમુહોએ જેના ચરણકમલમાં નમસ્કાર કરેલો છે એવા જિનેશ્વર દેવોને નમસ્કાર કરીને, સુવિહિત સાધુઓને ઉપકારી એવા પિંડવિશુદ્ધિ નામના ગ્રંથને સંક્ષેપમાં હું 58ीश.॥१॥
• મૂળગ્રન્થકારશ્રીનું મંગળ • વ્યાખ્યાર્થ :- “જિનેન્દ્રોને વંદન કરીને પિડવિશુદ્ધિને હું કહીશ”, આ રીતે ટૂંકમાં વાક્યનો અન્વય
पो. 'जिणिन्दे' = 'जिनेन्द्रान्' = नेिन्द्रोने, हिनेन्द्र भेटले ? मने प्रा२न ४५-४२१-मृत्यु वगैरे दुःस हु:सोना ॥२९॥ भूत मेवा २॥२॥हिने तनार सामान्य सिमोने 'जिनाः' वाम मावेछ. तमोमा ઈન્દ્ર સમાન એટલે કે ચોત્રીશ અતિશયઆદિ પરમ ઐશ્વર્યથી યુક્ત એવા નાયકોને = તીર્થકરોને, કેવા 'जिनेन्द्रान्' ? ते ४ छ, 'देविन्दविन्दवन्दिय-पयारविन्दे' = 'देवेन्द्रवृन्दवन्दित-पदारविन्दान्' भन्। य२५॥ કમળમાં દેવેન્દ્રોનો સમૂહ વંદન કરે છે એવા જિનેન્દ્રોને, એટલે કે, પૂર્વભવમાં ઉપાર્જિત કરેલ શુભકર્મના કારણે ઈચ્છા પ્રમાણેની ક્રીડામાં પ્રવૃત્ત થનારા ભવનપતિ વગેરે અમરો = દેવો, તેઓના ઈન્દ્રો = શક્ર वगेरे. तेसोना समूथी. येता = नम२७।२ ४२रायेा छ ५६ = २२९, '५६' श६ य२५ना = ५गना अर्थमा मारतो डोवाथी, ते ५६ = य२९४ छे भलेमोना मेवा नेिन्द्रोने, 'अभिवन्दिय' = 'अभिवन्द्य' = 'नमस्कृत्य' = प्रशस्त मन-वयन मने आयाथी नभ७२ रीने, 'वोच्छामि' = 'वक्ष्यामि' ई 31, 'ई' २०६ मध्याहारथी. लेवो. अर्थात् 'हुंडी' मेवो. अर्थ. 11वो. ई शुंडी ? ते ४ छ 'पिण्डविसोहिं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org