SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २४३ ज्ञेयं । तथा 'किसिमाइ' त्ति मकारस्यालाक्षणिकत्वात् कृष्यादिकर्षणवाणिज्ज्यप्रभृति ‘कम्म'त्ति कर्म विज्ञेयम् । तथा चित्रादि आलेख्यलेपादिकं तूर्णनसीवनादिकं वा शिल्पं शिल्पशब्दवाच्यं स्यात् तु शब्दश्च कर्मशिल्पयोर्लक्षणान्तरद्योतको यथा अनाचार्योपदिष्टं कर्म आचार्योपदिष्टं शिल्पमित्यनयोर्भेद इति गाथार्थः ।।६४ ।। अवतरणिका- उक्तमाजीवनाद्वारमथ वनीपकद्वारं व्याख्यातुमाह । मूलगाथा- पिंडट्ठा समणातिहि-माहणकिविणसुणगाइभत्ताणं। अप्पाणं तब्भत्तं दंसइ जो सो वणिमो त्ति ।।६५।। संस्कृतछाया- पिण्डार्थं श्रमणाऽतिथि-ब्राह्मण-कृपण-शुनकादिभक्तानाम् । आत्मानं तद्भक्तं दर्शयति यो स वनीपक इति ।।६५।। श्रमणभक्तादीनां पुरतोऽऽत्मानं तद्भक्तदर्शनस्वरूपं वनीपकत्वं ॥ व्याख्या- पिण्डार्थमुपलक्षणत्वात् भोजनवस्त्रादिनिमित्तं भक्तादिलिप्सयेत्यर्थः । आत्मानं तद्भक्तं दर्शयतीति योगः। केषामित्याह श्रमणातिथिब्राह्मणकृपणशुनकादिभक्तानाम् । इह च निर्ग्रन्थशाक्यतापसauj. तथा, 'किसिमाइ' = 'कृष्यादि' = भूण प्राताथामा 'म' मे. साक्ष छे, मेनो विशेष is अर्थ नथी.. अर्थात् 'किसिआइ' २०६ पो. कृषि = त२ वगेरेनु मे वगेरे. सहा दृष्याहि = 'आदि' शथी. व्या५।२-वगेरे ले. मे पधुं शुंडेवाय ? ते ४ छ, 'कम्म' = 'कर्म' = आर्य उपाय छे. तेम४, “चित्ताई' = 'चित्रादि' = मालेमj = लेप ४२वो वगैरे भने “सिप्पं तु' = 'शिल्पम्' = शिस्य, એટલે કે તૂણવું, સીવવું વગેરે જાણવું. અત્તે જે “તુ' શબ્દ છે એ તો “ક” અને “શિલ્પ' ના બીજા સ્વરૂપને જણાવનાર છે. તે આ પ્રમાણે આચાર્ય = દ્રોણાચાર્ય વગેરે લૌકિક ધનુદાદિ કળાના જાણકાર ગુરુ વિના ઉપદેશાવેલ હોય તે કર્મ અને આચાર્ય દ્વારા ઉપદેશાયેલ હોય તે “શિલ્પ'.II૬૪ मवत :- २॥ प्रभारी 'आजीवन' द्वार ह्यु. हवे 'वनीपक' द्वारनी व्याच्या हे छे. भूगाथा-शार्थ :- पिण्डत्था = अशा भाटे, समण = श्रमा, अतिहि = तिथि, माहण = ब्राहम, किविण = १५९, सुणगाइ = ठूत। वगेरेना, भत्ताणं = मस्तानी मागण, अप्पाणं = पोताने, तभत्तं = तेनो मत, दंसइ = पावे, जो = ४, सो = ते, वणिमोति = वनी५ोष.५|| મૂળગાથા-ગાથાર્થ - અશનાદિની લાલસાથી સાધુ શ્રમણ એટલે નિર્ઝન્થ, બૌદ્ધ, તાપસ, પરિવ્રાજકાદિ, અતિથિ એટલે ગોશાળાના મતને અનુસરનારા, બ્રાહ્મણો, કૃપણો એટલે દરિદ્ર, અબ્ધ તથા છિન્ન અવયવવાળા વગેરે તથા કૂતરા અને આદિ શબ્દથી ગાય, કાગડા વગેરેના જે ભક્તો હોય તેની આગળ પોતાને તેનો ભક્ત દેખાડી જે અનાદિ મેળવે તે વનપકપિંડ કહેવાય.II૬પા • શ્રમણભક્ત વગેરેની આગળ પોતાને તેના ભક્ત તરીકે દેખાડવા સ્વરૂપ વનીપકત્વ છે व्याण्यार्थ :- “पिंडट्ठा' = 'पिण्डार्थम्' = (१९भाटे, ७५सक्षथी मो४न मने वस्त्र निमित्ते, मेले 3 मोहन दाससाथी, 'अप्पाणं तब्भतं दंसइ' = 'आत्मानं तद्भक्तं दर्शयति' = पोताने तेना मत. तरी शिवि, मेम समन्वय ४२वो. डोना मत. तरी3 शव ? ते ४ छ, 'समण-अतिहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004970
Book TitlePind Vishuddhi
Original Sutra AuthorN/A
AuthorKulchandrasuri, Punyaratnasuri
PublisherDivya Darshan Trust
Publication Year2009
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy