________________
प्रयोजनानां वैविध्यम्
तथा कदाचित्तस्यार्थिनो जीवस्यैकं सुवर्णमयघटसाध्यमन्यत्तु चतुष्कोणघटसाध्यमित्येवं द्वे प्रयोजने सम्भवेताम् । तदा तस्य द्वे प्रश्रे उत्तिष्ठतः, घटः सुवर्णमयो न वा ? चतुष्कोणो न वेति, समाधानं च स्यान्नास्त्येवेत्येव, उभयोधर्मयोः 'पर'रूपत्वात् । अनेनैव प्रकारेण प्रयोजनसमूहानुसारिणोऽन्येऽपि घटः सुवर्णमयो न वा ? वापीजो न वेत्यादयः प्रश्नसमूहा अवगन्तव्यास्तत्समाधानं च स्यानास्त्येवेत्यवगन्तव्यम् ।
_ ननु तृतीये भङ्गे प्रस्तुतेऽपि प्रथमद्वितीयावेव भङ्गौ किमिति निरूप्येते, तृतीयो निरूप्यतामिति । धीरो भव, तृतीय एव प्रस्तुतः, स एव च निरूप्यते, किन्तु तद्बोधसौकर्यार्थं पूर्व प्रथमद्वितीयौ विचारितौ, अधुना तु तदर्थमेव पूर्वं चतुर्थं भङ्गं किञ्चिद्विचारयामस्तदनन्तरं सुलभबोधविषयीभूतं तृतीयम् । तथा च कदाचित्तस्य जीवस्य द्वे प्रयोजने सञ्जाते, एकं मृन्मयघटसाध्यं द्वितीयं च चतुष्कोणघटसाध्यम् । तथा च तस्य घटो मृन्मयो न वा ? चतुष्कोणो न वेति द्वौ प्रश्रावुत्तिष्ठतः । तत्र मृन्मयत्वमधिकृतस्य घटस्य 'स्व'रूपं चतुष्कोणत्वं तु ‘पर रूपम् । अतः 'स्यादस्त्येव मृन्मयः स्यान्नास्त्येव चतुष्कोणः' इत्युत्तरं देयम् । तच्छ्रुत्वा मम प्रथमं प्रयोजनं सम्पद्येतानेन घटेन, न तु द्वितीयमिति यथार्थो
સાત્ પિત્તળનો નથી જ, સાત્ ચોરસ નથી જ. સ્યાત્ પિત્તળનો ચોરસ नथी ४.... पोरे ४ाणी .)
वे, स्यारे होने के प्रयो४ मा थया ... मे પ્રયોજન એવું છે જે મૃન્મયઘડાથી સાધ્ય છે.. ને બીજું પ્રયોજન એવું છે જે ચોરસઘડાથી સાધ્ય છે. એટલે એને ઘડો મૃત્મય છે? ચોરસ છે? આવા બે પ્રશ્નો ઊભા થાય છે. અધિકૃત ઘડા માટે, આમાંથી મૃન્મયત્વ એ “સ્વરૂપ છે અને ચતુષ્કોણાકાર એ પરરૂપ છે. એટલે એને स्यादस्त्येव मृन्मयः, स्यान्नास्त्येव चतुष्कोणः पावो ४१५ मा५वामi આવે છે. એનાથી એ સમજી જાય છે કે મારું પ્રથમ, માટીના ઘડાનું જે પ્રયોજન છે તે સરી જશે... પણ બીજું ચોરસ ઘડાનું જે પ્રયોજન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org