________________
(b) मू.गा.१२८नी टीकामां श्री श्रेयांस मारन। पूर्वममi :. न्या मायार्य ભગવંતને પૂછે છે.
कन्या :- केवलमस्य दुःखस्य प्रतीकारभूतमनुरूपं मद्योग्यताया ममाप्युपदिश किमपि धर्मानुष्ठानं यदासेव्याहं जन्मान्तरेऽपि नैवंविधदुःखभागिनी भवामि, ततो निवेदितानि सूरिणा तस्याः पञ्चाणुव्रतानि, गृहितानि तया भावसारम् ।
કન્યા કહે છે કે માત્ર આ દુઃખના પ્રતિકાર સ્વરૂપ મારી યોગ્યતાને અનુરૂપ મને પણ ઉપદેશ આપો. કોઈક ધર્મ અનુષ્ઠાન હું એવું તો જન્માંતરમાં પણ આવા પ્રકારની દુઃખભાગી ન થાઉ. પછી આચાર્યભગવંતે તેણીને પાંચ અણુવ્રત દેખાડ્યા, તેણીએ ભાવપૂર્વક ગ્રહણ કર્યા. १०२. आचारांग सूत्रम्, (प्रत) (भाग-२ अ-१, उद्दे-४, Pg.No.624)
__ “तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितं ।”
તથા પરલોકના ફળની પ્રાપ્તિ માટે પણ તપ, ચારિત્ર વિ. ક્રિયા જ કરવી मे." १०3. पंचाशक- २/३०-३१ टीका
किं यथाकथञ्चिदपि आत्मनिवेदनमुत्कृष्टदानधर्मो भवति ? नेत्याह- भावविशुद्ध्या = परिणामनिष्कलंकतया दृढं = अत्यन्तम्, परिणामकलंक च कीर्त्याद्यपेक्षेति । तर्हि भावशुद्ध्यभावे किं स्यादि-त्याह- इहरा विय त्ति इतरथा = अन्यथा भावविशुद्धिव्यतिरेकेणेत्यर्थः। अपि चेति पुनःशब्दार्थः । बीजमिव बीजं हेतुर्भवति इति | द्रव्यतोऽपि सदनुष्ठानस्य प्रायो भावानुष्ठानकारणत्वादेतस्योत्कृष्टदानधर्मस्यात्म-निवेदनमिति प्रकृतम् ।।३०।।
(५६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org