________________
૪૧. ભરતેસર વૃત્તિ (આદ્રકુમાર ચરિત્ર) પુણ્યનંદનસૂરિ
म. ना उपदेशमा PALM Ra छे.... लज्जातो भयतो वितर्कविधितो मात्सर्यतः स्नेहतो लोभादेव हठाभिमान विषया शृंगार कीादितः । दुःखात् कौतुक विस्मय व्यवहृते भावात् कुलाचारतो वैराग्याच्च भजति धर्मममलं तेषाममेयं फलम् ।।
Clotथी....अयथी.... वैशयथा निर्भ मेवा ધર્મને ભજે છે. તેમને અમાપ ફળ મળે છે....
૪૨. સુકૃત સાગર શ્લોક ૭૦ થી ૮૨ तत्पीडितानांपित्रोकः ! प्राणमद् भुक्ति मुक्तिदः । श्री पार्श्व ! स्तम्भनाधीश ! भवतः कृपया यदि ॥७०।। संकटाद्विकटादस्माच्छुट्टिष्यामि विना धनम् । तहि त्वामहयिष्यामि सर्वाङ्ग स्वर्ण भूषणः ॥७१।। श्री स्तम्भनजिनस्यैव मानयित्वोपयाचितम् । सुष्वाप स निशि ध्यायन्नुपसर्गहरस्तवम् ॥७२।। स तदा यद्दधे ध्यानं लीनत्रिकरणो जिने । स्यात्तद्यद्यहिकाशंसामुक्तं तन्मुक्तिमाप्नुयात् ॥७३।। घटयित्वा च सौवर्ण - भासुराभरणोच्चयम्' । गत्वा स्तम्भपुरे तेनाऽऽनर्च श्री पार्श्व विश्वपम् ।।८२।।
કેદમાંથી છુટીશ તે હે સ્તંભનાધિપતિ પાર્શ્વનાથ ભગવાન ! હું તમને સર્વાગ સુવર્ણના અલંકારથી પૂજીશ.” આવી માનતા પેથડશાના પિતા દેદાશાહે કરી અને ઉસ્સગ્ગહરના ધ્યાનમાં લીન થયા....
(१८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org