________________
अवधूतलक्षणविद्योतनम्
निरतिचारता । एतानि भिक्षोर्लिङ्गान्यकीर्तयन् गौतमादयो महर्षयः । तदुक्तं- “संवेगो णिव्वेओ विसयविवेगो सुसीलसंसग्गी । आराहणा तवो नाण- दंसण-चारित्त-विणओ अ ।। खंती य मद्दवऽज्जव विमुत्तया तह अदीणय तिति । आवस्सगपरिसुद्धी स होंति भिक्खुस्स लिंगाई ।। ” ( दशवै.नि. १० / ३४८-३४९ ) ।।२४।। योगनिरतिचारता = प्रतिक्रमण-प्रतिलेखन-प्रमार्जन-प्रवचनमात्रादिसदनुष्ठानगताऽतिक्रम-व्यतिक्रमाऽतिचारादिरहितता । यथोक्तं अर्हद्गीतायामपि मुनिर्मुनिक्रियाऽऽविष्टः ← (अ.गी. १०/१० ) इति । इमे संवेगादयो गुणाः सम्मीलिताः सन्तः प्रपानकरसन्यायेन विशिष्टाऽऽनन्दहेतवो विज्ञेयाः । यथा खण्ड -मरिचादीनां सम्मेलनादपूर्व इव कश्चिदास्वादः प्रपानकरसे सञ्जायते संवेगादिसम्मेलनादिहापि तथेत्यर्थः । अवशिष्टा व्याख्या स्पष्टार्था ।
अत्र दशवैकालिकनिर्युक्तिसंवादमाह - 'संवेगो' इति, 'खंती' इति च । एतद्गाथायुगलव्याख्या हारिभद्रीय-दशवैकालिकवृत्त्यनुसारेण ग्रन्थकृताऽत्रैवोपदर्शितेति न प्रतन्यते । नवरं प्रकृते च मूलगुणउत्तरगुणे अप्पडिसेवी इहं अपडिबद्धो । भत्तोवहिसयणासणविवित्तसेवी सया पयओ ।। तित्थंकरगुरुसाहूसु भत्तिमं हत्थपायसंलीणो । पंचसमिओ कलहझंझपिसुणओहाणविरओ अ पाएण ।। पाएण एरिसो सिज्झइ ति कोइ पुणा आगमेस्साए ।। ← (द. श्रु.नि. १३२/१३४/१३५) इति दशाश्रुतस्कन्धनिर्युक्तिवचनानि स्मर्तव्यानि ।
अवधूतगीतायां
१८८७
कामैरहतधीर्दान्तो मृदुः सुचिरकिञ्चनः । अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ।। अप्रमत्तो गभीरात्मा धृतिमान् जितषड्गुणः । अमानी मानदः कल्पो मैत्रः कारुणिकः कविः ।। कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् 1 सत्यसारोऽनवद्याऽऽत्मा समः सर्वोपकारकः अवधूतलक्षणं वर्णैर्ज्ञातव्यं भगवत्तमैः । ← ( अ.गी. ८ / २-५) इत्येवं अवधूतलक्षणान्युक्तानि तान्यपीहाऽनुयोज्यानि यथातन्त्रम् ।
11
यदपि निर्द्वन्द्वो निष्परिग्रहस्तत्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नः शुद्धमानसः प्राणसंधारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा शून्यागार - देवगृह-तृणकूट-वल्मीक-वृक्षमूलकुलालशालाऽग्निहोत्र-नदीपुलिन - गिरिकुहर-कन्दर - कोटर-निर्झर-स्थण्डिलेष्वनिकेतवास्यप्रयत्नो निर्ममः शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नाम ← (जाबा. ६/१) इति जाबालोपनिषदि आवेदितं यदपि च अथ जातरूपधराः निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानલિંગ ચિહ્ન છે એમ શ્રીગૌતમગણધર વગેરે મહર્ષિઓએ કહેલ છે.
तेथी ४ दृशवै असि नियुक्तियां भावे छे 'संवेग, निर्वेध, विषयत्याग, सुशीलनो संसर्ग, अंतिम आराधना, तप, सभ्य ज्ञान, समति, यारित्र, विनय, क्षमा, मृदुता, ऋभुता, विभुतता निर्दोलता, अहीनता, तितिक्षा भने आवश्यम्नी परिशुद्धि - जा भावभिक्षुना चिह्न छे.' ← (२७/२४)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
-
=