________________
• क्षान्त्यादिस्वरूपप्रकाशनम् •
१८८५ क्षान्तिर्दिवमृजुता तितिक्षा मुक्त्यदीनते । आवश्यकविशुद्धिश्च भिक्षोलिङ्गान्यकीर्तयन् ।।२४।।
क्षान्तिरिति । शान्तिः = आक्रोशादिश्रवणेऽपि क्रोधत्यागः । मार्दवं = जात्यादिभावेऽपि मानत्यागः । ऋजुता = परस्मिन्निकृतिपरेऽपि मायापरित्यागः । तितिक्षा = क्षुदादिपरीषहोपनिपातसहिष्णुता । मुक्तिः = धर्मोपकरणेऽप्यमूर्छा ।
अवशिष्टानि भिक्षुलिङ्गान्याह- 'शान्तिरिति । यदपि जाबालदर्शनोपनिषदि → कायेन मनसा वाचा शत्रुभिः परिपीडिते। बुद्धिक्षोभनिवृत्तिर्या क्षमा सा मुनिपुङ्गव !।। (जा.द.१/१७) इत्युक्तम्, यदपि च उत्तराध्ययनसूत्रे → पियमप्पियं, सव्वं तितिक्खएज्जा - (उत्त.२१/१५) इति दर्शितं, यच्चाऽपि शाण्डिल्योपनिषदि → क्षमा नाम प्रियाऽप्रियेषु सर्वेषु ताडन-पूजनेषु सहनम् - (शां.१/२) इति कथितं, यच्चाऽपि महाभारते → क्षमा गुणो ह्यशक्तानां, शक्तानां भूषणं क्षमा - (म.भा.उद्योगपर्व-३३/४९) इति गदितं, यच्चापि संयुत्तनिकाये → यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति । तमाहु परमं खन्तिं निज्जं खमति दुब्बलो ।। 6 (सं.नि.१/११/४) इति प्ररूपितं तदपि यथातन्त्रमनुयोज्यमत्राऽऽगममर्मज्ञैः ।
जात्यादिभावेऽपि मानत्यागः । तदुक्तं सूत्रकृताङ्गे → मुणी ण मिज्जइ (सू.कृ.१।२।२।२) इति । यथोक्तं किरातार्जुनीये अपि → करुणामृदु मानसं मुनीनाम् -- (किरा.१०/५१) इति । एतेन → नवनीतहृदयं ब्राह्मणस्य (म.भा.आदिपर्व-३/१२३) इति महाभारतवचनमपि व्याख्यातम्, प्रागुक्तरीत्या (द्वा.द्वा.२७/२१ पृ.१८७८) मुनेरेव ब्राह्मणत्वात् । उपलक्षणात् स्वप्रशंसात्यागोऽपि बोध्यः, तस्याः निर्गुणलक्षणत्वात् । तदुक्तं आराधनापताकाप्रकीर्णके → अप्पपसंसा पुरिसस्स होइ चिंधं सुनिग्गुणत्तस्स (आ.प.२१५) इति प्रागुक्तं(पृ.१८६३) अत्र स्मर्तव्यम् ।
→ मातिठाणं विवज्जेज्जा - (सू.कृ. १।९।२५) इति सूत्रकृताङ्गनियोगाऽनुस्मरणेन परस्मिन् निकृतिपरेऽपि = मायापरायणे सत्यपि → भुज्जो अ साइबहुला मणुस्सा 6 (द.वै.चू.१/३) इति दशवैकालिकचूलिकाभावितान्तःकरणतया मध्यस्थभावतो मायात्यागः। प्रकृते → आर्जवं नाम मनोवाक्कायकर्मणां विहिताऽविहितेषु जनेषु प्रवृत्तौ निवृत्तौ वा एकरूपत्वम् + (शां.१/४) इति शाण्डिल्योपनिषद्वचनमपि यथातन्त्रमनुयोज्यं निश्चयनयमर्मवेदिभिः । मायावित्वे तु कायकष्टादिकं व्यर्थमेव । यथोक्तं सूत्रकृताङ्गे → जइ वि य णिगिणे किसे चरे, जइ वि य भुंजे मासमंतसो। जे इह मायाइ मिज्जइ आगंता गब्भा यऽणंतसो ।। 6 (सू.कृ.१/२/१/९) इति पूर्वोक्तं(पृ.१२६८) भावनीयम् । धर्मोपकरणेऽपि अमूर्छा, मूर्छाया एव तत्त्वतः परिग्रहत्वात् । तदुक्तं दशवैकालिके → मूच्छा परिग्गहो
थार्थ :- (१०) क्षमा, (११) भाईव, (१२) ता, (१३) anal, (१४) भुस्ति, (१५) અદીનતા અને (૧૬) આવશ્યકશુદ્ધિ- આ ભાવભિક્ષુના લિંગ ગણધર ભગવંતોએ જણાવેલા છે.(૨૭/૨૪)
ટીકાર્ય - આક્રોશ, ઠપકો વગેરે સાંભળવા છતાં પણ ક્રોધને ન કરવો તે ક્ષમા કહેવાય. પોતાની જાતિ-કુળ વગેરે ઊંચા હોવા છતાં પણ અભિમાનનો ત્યાગ કરવો તે માર્દવ = મૃદુતા = નમ્રતા કહેવાય. બીજો માયા કરે તો પણ આપણે માયા છોડવી તે સરળતા કહેવાય. ભૂખ-તરસ વગેરે પરિષદો આવી પડે તો તેને સહન કરવા તે તિતિક્ષા ગણાય. ધર્મના ઉપકરણને વિશે પણ મૂછનો ત્યાગ એટલે મુક્તિ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org