________________
• संवेगलक्षणवैविध्यम् .
१८८३ साहू लूहे अ तहा तीरट्ठी होइ चेव णायवो । नामाणि एवमाइणि होति तवसंजमरयाणं ।।"
(दशवै.नि.१०/३४५-६-७) ।।२२।।। संवेगो विषयत्यागः सुशीलानां च सङ्गतिः । ज्ञान-दर्शन-चारित्राऽऽराधना विनयस्तपः।।२३।।
संवेग इति । संवेगो = मोक्षसुखाऽभिलाषः। अयं च निर्वेदस्याऽप्युपलक्षणः । विषयत्यागो = भोगसाधनपरिहारः । सुशीलानां = साधूनां च सङ्गतिः ।
ज्ञानं यथास्थितपदार्थपरिच्छेदनम्। 'दर्शनं नैसर्गिकादि । पंतेहि लूहेहि जीवतीति लूहे अधवा राग-सिणेहविरहिते = लूहे । (२९) संसारसागरस्स तीरं अत्थयति = मग्गतीति तिरट्ठी, संसारसागरस्स वा तीरे ठितो = तीरट्ठी (द.वै.नि.१०/२४४-५-६ चू.) इति । दशवैकालिकनियुक्ती द्वितीयाध्ययनेऽपि → पव्वइए अणगारे पासंडे चरग तावसे भिक्खू । परिवाइए य समणे निग्गंथे संजए मुत्ते ।। तिन्ने ताई दविए मुणी य खंते य दन्त विरए य । लूहे तीरटेऽवि य हवंति समणस्स नामाइं।।
- (द.वै.नि.२/१५८-१५९) इत्येवं श्रमणपर्यायनामानि दर्शितानीति ध्येयम् ।।२७/२२ ।।
भिक्षुलिङ्गान्याह- 'संवेग' इति । 'जिणपणीए धम्मे कहिज्जमाणे पुव्वाऽवरविरुद्धेसु परसमएसु दूसिज्जमाणेसु संवेगगमणं, सो तस्स संवेगो भिक्खुलिंग' (द.वै.नि.१०/२४७ चू.) इति दशवैकालिकनियुक्तिचूर्णौ अगस्त्यसिंहसूरिः। जिनदासगणिमहत्तराभिप्रायोऽप्येवमेव । आवश्यकनियुक्तिवृत्तौ श्रीहरिभद्रसूरयस्तु → निच्चं संसारभयउब्विग्गो = संविग्गो - (आ.नि.१३७५ हा.वृ.) इत्याहुः । पूर्वोक्तान्यपि (द्वा.द्वा.२०/२६ भाग-५ पृ.१३९८) नानाविधानि संवेगलक्षणानीहानुसन्धेयानि ।। भक्तपरिज्ञाप्रकीर्णके → पसमसुहसप्पिवासो असोय-हासो सजीवियनिरासो। विसयसुहविगयरागो, धम्मुज्जमजायसंवेगो।। - (भ. प.१३) इत्येवं भिक्षुस्वरूपमावेदितं तदप्यत्राऽनुसन्धेयम् । दर्शनं = सम्यग्दर्शनं तत्त्वार्थश्रद्धानादिलक्षणम् । नैसर्गिकादि = नैसर्गिकाऽधिगमजभेदेन द्विधा । तदुक्तं तत्त्वार्थसूत्रे ‘तन्निसर्गाद् अधिगमाद् वा' (त.सू.१/ *१, (२८) तारा. - इत्यादि नामो त५. सने संयममा भन मेवा मासाधुन 04.' (२७/२२)
વિશેષાર્થ :- “ઝક્ષ' શબ્દનો અર્થ છે ચીકાશ વગરની ચીજ. લૂખી ચીજ. સંસ્કૃત ભાષામાં આ માટે લૂક્ષ' એવો બીજો શબ્દ પણ મળે છે. ભાવસાધુમાં સગા વ્હાલા, ભગત, ભક્તાણી વગેરે પ્રત્યે નેહરાગની ચીકાશ ન હોઈ શકે. માટે સાધુને ઋક્ષ કહેવાય છે. બાકીની વિગત ટીકાર્યમાં સ્પષ્ટ છે. (૨૭/૨૨)
भावसाधुना सक्षोनी समर - .. Auथार्थ :- (१) संवेग, (२) विषयत्या, (3) सुशीलानी संगति, (४) शान, (५) शन, (६) यारित्र, (७) माराधना, (८) विनय, (८) त५ - मसाधुना दक्ष छे. (२७/२3)
ટીકાર્થ :- (૧) મોક્ષસુખની ઝંખના સંવેગ કહેવાય. સંવેગ કહેવાના લીધે ઉપલક્ષણથી નિર્વેદ = संस॥२७॥ ५९॥ सभ देवो. (२) मोगसुमना साधनी बने तवाविषयोनी परित्याग. (3) सुंदर શીલવાળા સાધુઓની સંગતિ, (૪) યથાવસ્થિત તત્ત્વનો ચારે બાજુથી નિશ્ચય થવો તે જ્ઞાન = સમ્ય જ્ઞાન કહેવાય. તથા નૈસર્ગિક વગેરે સમ્યગ્દર્શનના ભેદ સમજવા. १. हस्तादर्श 'लक्षणं' इति लिङ्गव्यत्ययादशुद्धः पाठः । २. हस्ताद” 'दर्शनै' इति त्रुटितोऽशुद्धश्च पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org