________________
१८८२
• ब्राह्मण - श्रमणविरोधनिराकरणम् •
द्वात्रिंशिका - २७/२२
“तिन्ने ताई दविए' वई अ खंते 'अ दन्त विरए अ । मुणि तावस पन्नवगुज्जु भिक्खु बुद्धे जइ विऊ अ ।। पव्वइए अणगारे पासंडी चरग बंभणे चेव । परिवायगे य समणे निग्गन्थे संजए मुत्ते ॥ च अतिवायं च मुसावायं च बहिद्धं च कोहं च माणं य मायं च लोभं च पेज्जं च दोसं इच्चेवं जतो जतो आदाणातो अप्पणो पदोसहेतुं ततो तओ आदाणातो पुव्वं पडिविरते विरते पाणाइवायाओ दंते दविए वोसट्टकाए समणे त्ति वच्चे ← (सू.कृ. १।१६ | ६३५ ) इत्येवं व्यापकरूपेण श्रमणव्युत्पत्तिः कृता । प्रश्नव्याकरणसूत्रे समे य जे सव्वपाणभूतेसु से हु समणे ← (प्र.व्या. २ / ५ / ४५ ) इत्येवं तन्निरुक्तिरुपदर्शिता ।
मज्झिमनिकाये महाश्वपुरसूत्रे कथञ्च भिक्खवे, भिक्खु समणो होति ? समितास्स होन्ति पापका अकुसला धम्मा, संकिलेसिका पोनोब्भविका, सदरा दुक्खविपाका, आयतिं जातिजरामरणिया । एवं खो भिक्खवे, भिक्खु समणो होति ← (म.नि. १/४/९/४३४, पृ.३५१ महाश्वपुरसूत्र ) इत्येवं यत् श्रमणलक्षणमुक्तं तदपीहाऽनुसन्धेयं यथागमम् । पूर्वं (पृ. १८८१) मज्झिमनिकाये भिक्षोः तादृशलक्षणं ब्राह्मणत्वमुक्तं इह च श्रमणत्वमिति ब्राह्मण - श्रमणन्यायसूचितैकान्तविरोधोऽपि प्रतिक्षिप्त एतावता ।
=
प्रकृते गाथात्रितयेन दशवैकालिकनिर्युक्तिसंवादमाह- तदुक्तमिति । श्रीहारिभद्रीयवृत्त्यनुसारेण प्रायः प्रतिपदं ग्रन्थकृता व्याख्यातत्वात् क्वचिच्चाऽस्माभिर्विभावितत्वान्न तद्व्याख्यानाऽऽवश्यकता तथापि नानाव्याख्यारसिकश्रोतृजनमनःपरितोषाय अगस्त्यसिंहसूरिकृता चूर्णिरुपदर्श्यते → । तथाहि ( १ ) जम्हा संसारसमुदं तरति तरिस्सति वा अतो तिण्णे (२) जम्हा त्राएति संसारसागरे पडमाणे जीवे तम्हा तायी । (३) राग-दोसविरहित इति दविए । (४) वयाणि मे संतीति वती । (५) खमतीति खंतो । (६) इंदिय - कसायदमणेण दंतो । (७) पाणवधादीणियत्तो विरतो । (८) विजाणतीति मुणी, सावज्जेसु वा मोणवतीति मुणी । (९) तवे ठितो = तावसो । (१०) पण्णवतीति पण्णवतो । (११) मातरहितो संजमे वा ठितो उज्जु । (१२) भिक्खू पुव्वभणितो । (१३) बुज्झतीति बुद्ध । (१४) तणात्तो जती । (१५) णाणासति त्तिविदू । (१६) वधादीयो पावादो व्रजितो पव्वयितो । (१७) अगारं = गृहं, तं से णत्थि = अणगारो । ( १८) अट्ठविधकम्मपासाओ पाखंडी । ( १९ ) तवं चरतीति चरयो । ( २० ) अट्ठारसविधं बंभं धारयतीति बंभणो । (२१) भिक्खणसीलो भिक्खू । (२२) पावपरिवज्जणेण पारिव्वायो । (२३) सममणो समणो । (२४) बाहिरऽब्भंतरगंथविरहितो = निग्गंथो । (२५) अहिंसादीहिं संजते । (२६) तेहिं चेव बाहिर - Siतरेहिं गंथेहि विप्पमुक्को मुत्तो । (२७) णेव्वाणसाधए जोए साधयतीति साधू । ( २८ ) अंतછે. આમ અહીં જણાવેલ ૨૮ નામો ગુણસંપન્ન ભાવસાધુઓના છે.
=
तेथी दृशवैअसि नियुक्तिमा भयावेस छे } ( १ ) तीर्थ, (२) तायी, (3) द्रव्य, (४) प्रती, (4) क्षांत, (f) छान्त, (७) विरत, (८) भुनि, (८) तापस, (१०) प्रज्ञापड, (११) ऋभु, (१२) भिक्षु, (13) बुद्ध, (१४) यति, (१५) विद्वान्, (१६) प्राणित, (१७) अागार, (१८) पाखंडी, (१८) २२४, (२०) ब्राह्मण, (२१) परिवा४९, (२२) श्रमश, (२३) निर्ग्रन्थ, (२४) संयत, (२५) मुक्त, (२६) साधु, (२७)
=
-
=
=
१. हस्तादर्शे 'दविण' इति पाठः । २ मुद्रितप्रतौ 'अ' नास्ति । ३. 'मातरहितो = मायारहित' इत्यर्थः । ४. ' णाणासति
नानास्मृतिः' इत्यर्थः ।
Jain Education International
=
For Private & Personal Use Only
www.jainelibrary.org