________________
• तायिलक्षणविमर्शः ..
१८७५ संजमचरओ चरओ भवं खिवंतो भवंतो' अ ।। जं भिक्खमत्तवित्ती तेण य भिक्खु खवेइ जं खवणो । तवसंजमे तवस्सित्ति वावि अन्नो वि पज्जाओ ।।" (द.वै.नि.१०/३४३-४) ।।१९।। तीर्णस्तायी व्रती द्रव्यं क्षान्तो दान्तो मुनिर्यतिः। ऋजुः प्रज्ञापको भिक्षुर्विद्वान् विरत-तापसौ।।२०।।
तीर्ण इति । तीर्णवत् तीर्णो विशुद्धसम्यग्दर्शनादिलाभाद् भवार्णवम् । तायः = 'सुदृष्टमार्गोक्तिस्तद्वान् = तायी । सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः । हिंसादिविरतत्वाद् व्रती । यतमानः तथा-तथागुणेषु स एव यतिर्भवति, नाऽन्यथा । एवं संयमचरकः = सप्तदशप्रकार-संयमानुष्ठायी चरकः । एवं भवं = संसारं क्षपयन् = परीतं कुर्वन् स एव भवान्तो भवति, नाऽन्यथा (द.वै.नि.३४३ वृ.) । प्रकारान्तरेण निरुक्तमेवाह- यद् = यस्माद् भिक्षामात्रवृत्तिः = भिक्षामात्रेण सर्वोपधाशुद्धन वृत्तिरस्येति समासः। तेन वा भिक्षुः, भिक्षणशीलो भिक्षुरिति कृत्वा । अनेनैव प्रसङ्गेनाऽन्येषामपि तत्पर्यायाणां निरुक्तमाह- क्षपयति यद् यस्माद् वा ऋणं = कर्म तस्मात् क्षपणः, क्षपयतीति क्षपण इति कृत्वा । तथा संयम-तपसीति संयमप्रधानं तपः = संयमतपः तस्मिन् विद्य-माने तपस्वीति वाऽपि भवति, तपोऽस्याऽस्तीति कृत्वा । अन्योऽपि पर्यायः इति अन्योऽपि भेदः अर्थतो भिक्षुशब्दनिरुक्तस्य - (द.वै.नि.३४४ वृ.) इति ।।२७/१९।। ___ उक्तं भिक्षुशब्दनिरुक्तम् । अधुना 'तत्त्व-भेद-पर्यायैर्व्याख्या' इति न्यायात् तत्पर्यायशब्दरूपाण्येकार्थिकान्याह- 'तीर्ण' इति । सुपरिज्ञातदेशनया = श्रुत-चिन्ता-भावनाज्ञानक्रमेण सुपरिदृष्टाऽविसंवादिमोक्षमार्गगोचरविधिविशुद्धवाचनया विनेयपालयिता = अन्तेवासियोग-क्षेम-शुद्धिकारी = तायी इत्यर्थः । यद्वा 'ताई' = त्राता, धर्मकथादिना संसारदुःखेभ्य त्रायते जीवान् इति त्राता । यच्च मज्झिमनिकाये ब्रह्मायुसूत्रे सुगतेन → चित्तं विसुद्धं जानाति, मुत्तं रागेहि सब्बसो । पहीनजातिमरणो, ब्रह्मचरियस्स केवली । पारगू सब्बधम्मानं, बुद्धो तादी पवुच्चती'ति ।। - (म.नि.२/५/१/२९४, पृ.३५३) इत्येवं तायिलक्षणमुक्तं तदप्यत्र यथागममनुसन्धेयम् । બને તથા ભવનો અંત કરતો ભવાન્ત બને. કારણ કે ભિક્ષામાત્રવૃત્તિ = કેવળ ભિક્ષાથી આજીવિકા હોવાના કારણે ભિક્ષુ થાય. કર્મનો ક્ષય કરે તેથી ક્ષપક થાય અથવા સંયમપ્રધાન તપમાં રહેવાથી તપસ્વી बने. ॥ ५९भावत्मिान। अन्य पर्यायवायी. शो छ.' 6 (२७/१८)
@ સાધુના પર્યાયવાચક નામોની યાદી જ थार्थ :- तीel, तायी, प्रता, द्रव्य, aid, id, मुनि, यति, *, प्रश५४, मि, विद्वान्, विरत, तपस. - मा साधुन। नमो छ. (२७/२०)
ટીકાર્થ - (૧) “તીર્ણ' શબ્દનો અર્થ છે તરી ગયેલ. વિશુદ્ધ સમ્યગ્દર્શન આદિનો લાભ થવાથી સાધુ ભવસાગરને લગભગ તરી ગયેલ હોવાથી સાધુનું એક નામ “તીર્ણ છે. (૨) “તાય' શબ્દનો અર્થ છે સારી રીતે જોયેલા માર્ગનું કથન. આવું કથન કરનાર હોય તે તાયી કહેવાય. મતલબ કે સારી રીતે જાણેલી-અનુભવેલી ધર્મદેશના દ્વારા શિષ્યોની સંભાળ કરે તે તાયી કહેવાય. (૩) હિંસાદિ આશ્રવથી વ્રતપૂર્વક અટકેલા હોવાથી વતી કહેવાય. (૪) રાગ-દ્વેષથી રહિત હોવાથી દ્રવ્ય કહેવાય છે.
१. मुद्रितप्रतौ ‘भवंतो' पदं न दृश्यते । २. हस्तादर्श 'विधान' इत्यशुद्धः पाठः । ३. हस्तादर्श 'स्वदृष्ट...' इति पाठः । Jain Education International For Private & Personal Use Only
www.jainelibrary.org