________________
अन्यकृतकर्मणोऽन्यत्राऽसङ्क्रमः
१८६५
प्रत्येकं =प्रतिस्वं पुण्यपापज्ञो, अन्यसम्बन्धिनोऽन्यत्राऽसङ्क्रमात् । इत्थं च जात्यादिमदैर्वर्जितः । । १३ ।। प्रवेदयत्यार्यपदं परं स्थापयति स्थितः । धर्मचेष्टां कुशीलानां परित्यजति यः पुनः ।।१४।। जिणेहिं पण्णत्तो । आत - परहितकरो पुण इच्छिज्जइ दुस्सीले खलु उ ।। ← (बृ.क.भा. ५१०८) इति । न च निन्दाप्रसङ्गः, तदुक्तं भावविजयगणिनाऽपि उत्तराध्ययनवृत्तौ हितबुद्ध्या तु या शिक्षा, सा निन्दा नाभिधीयते ← ( उत्त. ९/६२ / वृत्तिश्लोक - १६ ) इति । तथापि परप्रेरणाकरणे उत्सर्गतः → चोदकेन, आवुसो ! भिक्खुना परं चोदेतुकामेन पञ्चधम्मे अज्झत्तं उपट्टपेत्वा परो चोदेतब्बो । का वक्खामि नो अकालेन, भूतेन वक्खामि नो अभूतेन, सण्हेन वक्खामि नो फरुसेन, अत्थसंहितेन वक्खामि नो अनत्थसंहितेन, मेत्तचित्तेन वक्खामि नो दोसन्तरेनाति ← ( दी. नि. ३।१०।३१७, पृ.१८९) इति दीघनिकायवचनमपि यथागममनुस्मर्तव्यं स्व-परसमाधिकामैः । 'अज्झत्तं अन्तःकरणं, उपट्ठपेत्वा
=
उपस्थाप्य', शिष्टं स्पष्टम् ।
सव्वे सयकम्मकप्पिया ← (सू.कृ.१/
दुक्खे केण कडे ? जीवेणं कडे अत्तकडे दुक्खे सव्वे जीवा
→ एगो सयं पच्चणुहोइ दुक्खं ← (सू.कृ. १/५/२/२२) इति २/३/१९) इति च पूर्वोक्त(पृ.९५५) सूत्रकृताङ्गसूत्राशयोपलम्भेन, पमाएणं ← (स्था.३/३/२/१७४) इति पूर्वोक्त(पृ.६२५) स्थानाङ्गसूत्रेदम्पर्याऽवगमेन, नो परकडे ← (व्या. प्र.१७/४/७०७) इति पूर्वोक्त (पृ. ६२५) व्याख्याप्रज्ञप्तिसूत्रविभावनेन पुढो पुढो, ममत्तं बंधकारणं ← (पं.सू.२ / २) इति पञ्चसूत्रतात्पर्यानुसारेण च अन्यसम्बन्धिनः पुण्यस्य पापस्य वा अन्यत्र = कर्तृव्यतिरिक्ते आत्मनि असङ्क्रमात् = सद्भावेनाऽनवस्थानात् । तदुक्तं अमितगतिनाऽपि द्वात्रिंशतिकायां स्वयं कृतं कर्म यदात्मना पुरा फलं तदीयं लभते शुभाशुभम् ← ( द्वात्रिं. ३०) इति इत्थञ्च दर्शितरीत्या कृत्स्नकर्मबन्धोदयोदीरणासत्तादिहेतु-स्वरूपाऽनुबन्धाद्यवगमेन जाति-कुल- रूपबल-श्रुत-तपो-लाभैश्वर्यलक्षणेषु गुणेषु सत्सु अपि जात्यादिमदैः सर्वथैव वर्जितः, न स्वगुणैर्गर्वमायातीत भावः । कोपादिकरणशीलत्वे त्वासुरीभावना प्रसज्येत । तदुक्तं बृहत्कल्पभाष्ये अणुबद्धविग्गहो चिय संसत्ततवो निमित्तमाएसी । निक्किव निरणुकंपो आसुरियं भावणं कुणइ ।। ← (बृ.क.भा. १३१५) इति ।
तदुक्तं दशवैकालिके न परं वएज्जासि 'अयं कुसीले', जेणं च कुप्पिज्ज न तं वएज्जा । जाणि पत्ते पुण-पावं अत्ताणं न समुक्कसे जे स भिक्खू ।। (द.वै.१०/१८) न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवज्जइत्ता धम्मज्झाणरए जे स भिक्खू ।। ← (द.वै.१०/१९) इति ।।२७ / १३ ।।
તથા એક વ્યક્તિનું પુણ્ય કે પાપ કદાપિ બીજામાં જતું નથી જાતિ વગેરે મદથી સાધુ રહિત હોય છે. (૨૭/૧૩)
આમ સાધુ જાણે છે. તેમ જ
વિશેષાર્થ ઃ- પોતાના શિષ્ય પ્રમાદ કરતા હોય તો તેને ઠપકારૂપે શિથિલ તરીકે સંબોધન સાધુ કરે. પરંતુ બીજાના શિષ્યને ઠપકામાં શિથિલાચારી વગેરે શબ્દોથી નવાજવાનું કામ ન કરે. કારણ કે તેમ કરવામાં દુશ્મનાવટઊભી થાય.(૨૭/૧૩) * શુદ્ધ આત્મધર્મને જણાવે તે સાધુ
ગાથાર્થ :- જે આર્યપદને જણાવે, ધર્મમાં સ્થિર રહે, બીજાને સ્થિર કરે અને શિથિલાચારીની ચેષ્ટાને જે છોડે તે સાધુ કહેવાય. (૨૭/૧૪)
१. हस्तादर्शे 'यः' नास्ति ।
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org