________________
• अक्षताऽशबलाचारवान् भिक्षुः •
१८४७ औदेशिकं न भुञ्जीत त्रसस्थावरघातजम् । बुद्धोक्तध्रुवयोगी यः कषायांश्चतुरो वमेत् ॥३॥
औदेशिकमिति । औदेशिकं कृताद्यन्यच्च सावद्यम् । अत्तानं उपमं कत्वा न हनेय्य न घातये ।। - (ध.प.पृष्ठ-२०) इत्युक्तम् ।।२७/२।।
__ औद्देशिकादिपरिहारेण त्रस-स्थावरवधपरिहारमस्याऽऽविष्करोति- 'औदेशिकमि'ति । उद्देशनं = साध्वाद्याश्रित्य दानाऽऽरम्भस्योद्देशः । तत्र भवं = औद्देशिकं, कृताद्यन्यच्च = कृत-कारिताऽनुमोदितलक्षणमन्यच्च यत् सावधं क्रीतादिरूपं, यथोक्तं दशवैकालिके क्षुल्लकाचाराध्ययने → उद्देसियं कीयगडं नियागमभिहडाणि य । राइभत्ते सिणाणे य गंधमल्ले य वीयणे ।। संनिही गिहिमत्ते अ रायपिंडे किमिच्छए । संवाहणा दंतपहोयणा अ संपुच्छणा देहपलोयणा अ ।।
6 (द.वै.३/२-३) इत्यादिकं विप्रतिषिद्धतया भिक्षूणाम् । त्रस-स्थावरघातजं इति हेतोः न भुजीत । यथोक्तं दशवैकालिके दशमाध्ययने → वहणं तस-थावराण होइ पुढवि-तण-कट्ठनिस्सियाणं । तम्हा उद्देसियं न भुंजे, नो वि पए न पयावए जे स भिक्खू ।। (द.वै.१०/४) इति । प्रकृते च → भूयाइं च समारब्भ तमुद्दिसाय जं कडं । तारिसं तु न गिण्हेज्जा अन्न-पाणं सुसंजए।। - (सू.कृ.१४) इति सूत्रकृताङ्गसूत्रमनुसन्धेयम् । → तत्थ समणा तवस्सी परकड-परनिट्ठियं विगयधूमं । आहारं एसंति जोगाणं साहणट्ठाए ।। नवकोडीपरिसुद्धं उग्गमउप्पायणेसणासुद्धं । छक्कायरक्खणट्ठा अहिंसअणुपालणट्ठाए ।।
- (द.वै.नि.१/१५-१६) इति च दशवैकालिकनियुक्तिगाथे स्मर्तव्ये । औद्देशिककृत-कारितादिपरित्यागेन भिक्षोरक्षताचारादिकमप्याविष्कृतमत्र । तदुक्तं व्यवहारसूत्रभाष्ये → आहाकम्मुद्देसिय-ठविय-रइय-कीय-कारिय-च्छेज्जं । उब्भिण्णाऽऽहड-माले वणीमगाऽऽजीवण-निकाए ।। परिहरति असण-पाणं सेज्जोवहि पूति-संकियं मीसं । अक्खुयमसबलमभिन्नमसंकिलिट्ठमावासए जुत्तो ।।
6 (व्य.सू.उद्दे.३/भा.१६३-१६४) इति । तत्र स्थापनापर्यन्तपरिहारी = अक्षताऽऽचारः, अभ्याहृतपर्यन्तपरिहारी = अशबलाऽऽचारः, निकाचितपर्यन्तपरिहारी = अभिन्नाऽऽचारः, सामान्यतो दोषपरिहारी = असङ्क्लिष्ट इति मर्यादा । 'मम एतावद् दातव्यमिति निश्चितं = निकाचितं भण्यते, शिष्टं
વિશેષાર્થ :- જેમ પોતે સુખરાગી અને દુઃખષી છે તેમ સર્વ જીવો સુખના રાગી અને દુઃખના દ્વષી છે તેમ જાણી બીજાને દુઃખ પહોંચાડવામાં નિમિત્ત ન બનાય તેવા પ્રકારના પ્રયત્નપૂર્વક જે પાંચ મહાવ્રતને નિર્મળ રીતે પાળવામાં મસ્ત બને તે ભિક્ષુ = સાધુ કહેવાય. આ ગાથાનો અર્થ સ્પષ્ટ હોવાથી તેની સંસ્કૃત વ્યાખ્યા મહોપાધ્યાયજી મહારાજે કરેલી નથી. (૨૨)
હ નિર્દોષ ગોચરી વાપરે છતાં ક્યાયમુક્ત હોય તે સાધુ હ ગાથાર્થ - ત્રસ અને સ્થાવર જીવના ઘાતથી ઉત્પન્ન થયેલ ઔદેશિક પિંડને જે ન વાપરે તથા જિનોક્ત નિત્ય આરાધનાથી સંપન્ન હોય અને ચારેય કષાયોનું જે વમન કરે તે ભિક્ષુ કહેવાય.(૨૭૩)
ટીકાર્થ :- સાધુને ઉદેશીને કરેલ કે કરાવેલ વગેરે સ્વરૂપ સાવદ્ય = સદોષ ઔદેશિક પિંડ સાધુનિમિત્તક ત્રાસ-સ્થાવર જીવોની હિંસાથી ઉત્પન્ન થયેલ હોવાથી તેને સાધુ વાપરે નહિ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org