________________
१९९४
• आचार्यपरिभवे विद्यावैफल्यम्
द्वात्रिंशिका - २९/२०
ज्ञानादिविनयेनैव पूज्यत्वाऽऽप्तिः श्रुतोदिता । गुरुत्वं हि गुणाऽपेक्षं न स्वेच्छामनुधावति ।। २० ।।
तहेव सुविणीअप्पा, लोगंसि नर-नारिओ । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ।। तहेव अविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति दुहमेहंता, आभिओगमुवट्ठिआ ।। तव सुविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति सुहमेहंता, इडि पत्ता महायसा ।। ← (द.वै.९/२/५-११) इति । यथोक्तं चन्द्रकवेध्यकप्रकीर्णके अपि →
जो परिभवइ मणूसो आयरियं जत्थ सिक्खए विज्जं । तस्स गहिया वि विज्जा दुक्खेण वि, निप्फला होइ । । थद्धो विणयविहूणो न लभइ कित्तिं जसं च लोगम्मि । जो परिभवं करेई गुरूणं गरुयाए कम्माणं । । सव्वत्थ लभेज्ज नरो विस्संभं पच्चयं च कित्तिं च । जो गुरुजणोवइट्टं विज्जं विणएण गेहेज्ज । । अविणीयस्स पणस्सइ, जइ वि न नस्सइ न नज्जइ गुणेहिं । विज्जा सुसिक्खिया वि हु गुरुपरिभवबुद्धिदोसेणं । । पव्वइयस्स गिहिस्स व विणयं चेव कुसला पसंसंति । न हु पावइ अविणीओ कित्तिं च जसं च लोगम्मि ।। अभणतस् य कस्स वि पइरइ कित्ती जसो य लोगम्मि । पुरिसस्स महिलियाए विणीयविणयस्स दंतस्स ।। ← (चं.वे.४-७,१५-१७) इति । कुन्दकुन्दस्वामिना अपि भावप्राभृते विणयं पंचपयारं पाहि मण-वयण- कायजोएण । अविणयणरा सुविहियं तत्तो मुत्तिं न पावंति ।। ← (भा. प्रा. १०४ ) इत्युक्तम् । प्रकृते → अणासवा थूलवया कुसीला मिउंपि चंडं पकरंति सीसा । चित्ताणुया लहु दक्खोववेया पसायए ते हु दुरासयपि ।। ← (उत्तरा . १ / १३ ) इति उत्तराध्ययनवचनमप्यत्राऽनुस्मर्तव्यम् ।।२९/१९।। ज्ञानादिविनयस्य गुरुत्वसम्पादकत्वमाह- 'ज्ञानादी 'ति । ज्ञानादिविनयेनैव ज्ञान-दर्शन- चारित्रादिविनयेनैव क्रियमाणेन पूज्यत्वाऽऽप्तिः श्रुतोदिता । तदुक्तं दशवैकालिके आयरिअं अग्गिमिवाहिअग्गी, सुस्सूसमाणो पडिजागरिज्जा । आलोइअं इंगिअमेव नच्चा जो छंदमाराहयई स पुज्जो || आयारमट्ठा विणयं पउंजे, सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइट्टं अभिकंखमाणो गुरुं तु नासाययई स पुज्जो ।। ← (द.वै. ९/३/१-२) इति । अत्र कारणमाह- हि = यस्मात् कारणात् गुरुत्वं : पूज्यत्वं गुणाऽपेक्षं न तु स्वेच्छां अनुधावति । ततश्चाऽविनयौद्धत्यादिकं विमुच्य विनयादिगुणोपादानपरतया भाव्यं पूज्यत्व - साधुत्वाद्यर्थिनेति भावः । तदुक्तं दशवैकालिके
=
गुणेहि साहू अगुणेहिऽसाहू, गिण्हाहि साहू गुण मुंचऽसाहू । विआणि अप्पगमप्पएणं जो राग-दोसेहिं समो स पुज्जो ।। तहेव डहरं व महल्लगं वा इत्थी पुमं पव्वइअं गिहिं वा । नो हीलए नोऽवि अ खिंसइज्जा, थंभं च कोहं च चए स पुज्जो ।।
•
=
વિશેષાર્થ :- વિનયી જીવોને આ લોકનું સુખ, પરલોકનું સુખ, જ્ઞાનાદિગુણપ્રાપ્તિનું સુખ, મોક્ષસુખ મળે છે. અવિનયી જીવો આનાથી ઊલટું તમામ પ્રકારનું દુઃખ મેળવે છે. (૨૯/૧૯)
* ગુણસાપેક્ષ પૂજ્યતા ૢ
ગાથાર્થ ઃ- જ્ઞાનાદિસંબંધી વિનય કરવાથી જ પૂજ્યત્વની પ્રાપ્તિ શાસ્ત્રમાં જણાવેલી છે. કારણ કે ગુરુત્વ-પૂજ્યત્વ ગુણસાપેક્ષ છે. પોતાની ઈચ્છા મુજબ કાંઈ પૂજ્યત્વ દોડતું આવતું નથી.(૨૯/૨૦)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org