________________
• ध्यानस्य सप्तविधत्वम् •
१९४५ __ अस्मन्मते च प्रकृते → तत्थ उ भणिज्ज कोई झाणं जो माणसो परिणामो । तं न हवइ जिणदिटुं झाणं तिविहे वि जोगम्मि ।। वायाईधाऊणं जो जाहे होइ उक्कडो धाऊ । कुविओत्ति सो पवुच्चइ न य इअरे तत्थ दो नत्थि ।। एमेव य जोगाणं तिण्हवि जो जाहि उक्कडो जोगो । तस्स तहिं निद्देसो इअरे तत्थिक्क दो व नवा ।। काए वि य अज्झप्पं वायाइ मणस्स चेव जह होइ । काय-वय-मणोजुत्तं तिविहं अज्झप्पमाहंसु ।। जइ एगग्गं चित्तं धारयओ वा निरंभओ वावि । झाणं होइ नणु तहा इअरेसु वि दोसु एमेव ।। मा मे एजउ काउत्ति अचलओ काइअं हवइ झाणं । एमेव य माणसियं निरुद्धमणसो हवइ झाणं ।। जह कायमणनिरोहे झाणं वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं न होइ को वा विसेसुत्थ ?।। मा मे चलउत्ति तणू जह तं झाणं निरेइणो होइ । अजयाभासविवज्जस्स वाइअं झाणमेवं तु ।। एवंविहा गिरा मे वत्तव्वा एरिसा न वत्तव्या । इय वेयालियवक्कस्स भासओ वाइयं झाणं ।।
6 (आ.नि.१४६७-७१,७४-७७) इति आवश्यकनियुक्तिगाथाः स्मर्तव्याः । व्यवहारभाष्ये अपि → कायचेटुं निरुभित्ता मणं वायं च सव्वसो । वट्टति काइए झाणे सुहुमुस्सासवं मुणी ।। न विरुज्झंति उस्सग्गज्झाणा वाइय-माणसा ।।
6 (व्य.भा. १२२-३) इत्येवं कायोत्सर्ग-ध्यानयोः कायिकत्वाद्यविरोधो द्योतितः । __ तदुक्तं बृहत्कल्पभाष्ये अपि → कायादि तिहिक्किक्कं चित्तं तिव्व मउयं च मज्झं च । जह सीहस्स गतीओ मंदा य पुता य दुया चेव ।। 6 (बृ.क.भा.१६४२) इति । तद्वृत्तिलेशस्त्वेवम् → तत् पुनः दृढाध्यवसायात्मकं चित्तं त्रिधा- (१) कायिकं, (२) वाचिकं, (३) मानसिकञ्च । कायिकं नाम यत्कायव्यापारेण व्याक्षेपान्तरं परिहरन्नुपयुक्तो भङ्गकचारणिकां करोति, कूर्मवद् वा संलीनाऽङ्गोपाङ्गः तिष्ठति । वाचिकन्तु 'मयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी सावद्या' इति विमर्शपुरस्सरं यद् भाषते, यद्वा विकथादिव्युदासेन श्रुतपरावर्तनादिकमुपयुक्तः करोति तद् वाचिकम् । मानसं तु एकस्मिन् वस्तुनि चित्तस्यैकाग्रता । पुनरेकैकं त्रिविधं- तीव्र मृदृकं च मध्यं च । तत्र तीव्र = उत्कटं, मृदुकं च मन्दं, मध्यं च नातितीव्र नातिमृदृकमित्यर्थः - (बृ.क.भा.१६४२ वृ.) इति। ___आवश्यकनियुक्तिचूर्णी तु → झाणस्स सत्त भङ्गा-मानसं, वाइयं, कायिगं, माणसं वाइयं च, वाइगं काइगं च, माणसं काइगं च, मणवयकाइगंति । एत्थ पढमो भंगो छउमत्थाणं सम्मद्दिट्ठीमिच्छादिट्ठीणं सरागवीतरागाणं भवति । बितितो तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च धम्मं कथेन्ताणं । काइगं तेसिं चेव छदुमत्थाणं सजोगिकेवलीणं च चरमसमयसजोगित्ति ताव भवति । चउत्थो पंचमो
વિશેષાર્થ :- ધ્યાનનો અર્થ માત્ર ચિત્તનો નિરોધ કે ચિત્તવૃત્તિનો અંકુશ એટલો નથી. પણ જિનાજ્ઞા મુજબ મન, વચન, કાયાનું એકાગ્રતા-જયણાપૂર્વક પ્રવર્તન ધ્યાન છે. સાધુ ગોચરી જાય, વિહાર કરે, વૈયાવચ્ચ કરે, ભક્તિ કરે તે સમયે પણ જયણા-એકાગ્રતાપૂર્વક મન-વચન-કાયાની પ્રવૃત્તિસ્વરૂપ ધ્યાનનું લક્ષણ હાજર હોવાથી તે સમયે પણ ધ્યાન માનવામાં કોઈ વાંધો નથી. આથી ધ્યાનને મોક્ષનું કારણ દિગંબર માને તો પણ ગોચરી, વૈયાવચ્ચ વગેરે વ્યવહાર સમયે પણ મુનિઓનું ધ્યાન અખંડ હોવાથી તે તે પ્રવૃત્તિને મોક્ષનું કારણ માનવામાં કોઈ વાંધો નથી. (૨૮/૨૮).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org