________________
वचनाऽसङ्गानुष्ठानविवेचनम्
द्वात्रिंशिका - २८/८
ऽऽहितरुचिपूर्वकाऽनुष्ठानं द्वितीयम् । सर्वत्राऽऽप्तवचनपुरस्कारप्रवृत्तमनुष्ठानं तृतीयम् । अभ्यासादात्मसाद्भूतं परद्रव्याऽनपेक्षमनुष्ठानं चतुर्थम् । यदाहु:तत्प्रीतिभक्तिवचनाऽसङ्गोपपदं चतुर्विधं गीतम् । तत्त्वाऽभिज्ञैः परमपदसाधनं सर्वमेवैतत् ।।
१९१२
शुद्धाऽभिरुचिजनितं तज्जनकञ्च सदनुष्ठानं द्वितीयं
भक्त्यनुष्ठानम् ।
यथोक्तं चैत्यवन्दनमहाभाष्ये बहुमाणविसेसाओ मंदविवेगस्स भव्वजीवस्स । पुव्विलसमं करणं भत्तिअणुट्ठाणमाहंसु ।। ← ( चै.म.भा. ८८९) इति । श्राद्धविधिवृत्तिकृत्तु पूज्येषु प्रीत्यनुष्ठानसममपि करणं भक्त्यनुष्ठानम् ← (श्रा.वि. १ /गा. ७ पृ.१४२) इत्याह ।
सर्वत्र एव धर्मव्यापारे औचित्यत आप्तवचनपुरस्कारप्रवृत्तं अनुष्ठानं तृतीयं = वचनानुष्ठानं गीतम् । सम्बोधप्रकरणे चैत्यवन्दनमहाभाष्ये च जो पुण जिणगुणचेईसुत्तविहाणेण वंदणं कुणइ । वयणाणुद्वाणमिणं चरित्तिणो होइ नियमेण ।। ← (सं.प्र.१ / २३५ चै.म.भा. ८९१) इत्येवं तत्स्वरूपमाविष्कृतम्। 'वचनानुष्ठानं सर्वत्राऽऽगमात्मकप्रवृत्तिरूपं चरित्रिणः साधोः, नाऽन्यस्य पार्श्वस्थादेः' (श्रा.वि.प्र. १/गा. ७ पृ. १४३) इति श्राद्धविधिवृत्तिकृत् । धर्मसङ्ग्रहटिप्पणके वचनानुष्ठानत्वं - वचनस्मरणनियतप्रवृत्तिकत्वम् ← (ध. सं. टि. गा. ३ - पृ. ६) इति तल्लक्षणम् । अवसरसङ्गत्याऽऽयातमसङ्गानुष्ठानमाहअभ्यासात् = अभ्यासोत्कर्षात् आत्मसाद्भूतं चन्दनगन्धन्यायेन परद्रव्याऽनपेक्षं जिनवचनसंस्कारपरिपुष्टस्वात्मद्रव्यभिन्नाः ये जिनवचनसंस्मरणाद्यऽविनाभाविमनोवर्गणादिपुद्गलाः यद्वा बाह्यनिमित्तादयः ततो निरपेक्षम् । तदुक्तं सम्बोधप्रकरणे चैत्यवन्दनमहाभाष्ये च जं पुण अब्भासरसा सुयं विणा कुणइ फलनिरासंसो । तमसंगऽणुट्ठाणं विन्नेयं निउणदंसीहिं ।। ← ( सं . प्र . १ /२३६ चै. वं.म.भा.८९२) इति । धर्मसङ्ग्रह टिप्पण एतत्त्रितयभिन्नाऽनुष्ठानत्वं = असङ्गाऽनुष्ठानत्वं निर्विकल्पस्वरसवाहिप्रवृत्तिकत्त्वं वा ← (ध. सं. टि.गा. ३ / पृ. ६) इत्येवं तल्लक्षणमुक्तम् । यत्पुनरभ्यासरसाद् अभ्यासप्रकर्षाद् भूयो भूयस्तदासेवनेन श्रुताऽपेक्षां विनैव करोति फलनिराशंसो जिनकल्पिकादिः तदसङ्गाऽनुष्ठानम् ← ( श्रा.वि. १ / ७) इति श्राद्धविधिवृत्तिकृत् । अत्र षोडशकसंवादं कारिकासप्तकेनोपदर्शयति- 'यदाहुः' इति । अत्र च सोपयोगित्वाद् योगदीपिकाव्याख्या दर्श्यते । तथाहि → तत् सदनुष्ठानं प्रीति-भक्तिवचनाऽसङ्गा एते शब्दा उपपदानि = पूर्वपदानि यस्य तत्तथा चतुर्विधं गीतं तत्त्वविद्भिः परमपदस्य = मोक्षस्य साधनं सर्वमेव एतत्
शब्दितं तत्वाऽभिज्ञैः
=
=
Jain Education International
•
=
=
=
चतुर्विधं प्रीत्यनुष्ठानं भक्त्यनुष्ठानं (૩) સર્વત્ર આસ એવા શાસ્ત્રકાર મહર્ષિઓના વચનને આગળ કરીને જે આરાધના પ્રવર્તે તે વચનાનુષ્ઠાન કહેવાય. આરાધનાનો દીર્ઘકાલીન આદરપૂર્વક નિરંતર અભ્યાસ થવાના કારણે આરાધના આત્મસાત્ થઈ જાય, પરદ્રવ્યની કે પરભાવની કે પરભવની અપેક્ષા રાખ્યા વિના યથાસમય સતત અનુષ્ઠાનસમૂહ પ્રવર્તે તે અસંગ અનુષ્ઠાન કહેવાય. આ ચોથું અનુષ્ઠાન છે. આથી જ ષોડશક ગ્રંથમાં હરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે → ‘સદનુષ્ઠાનના સ્વરૂપને જાણનારાઓએ પ્રીતિ, ભક્તિ, વચન અને અસંગ શબ્દ જેનું ઉપપદ છે આવું સદનુષ્ઠાન ચાર પ્રકારનું જણાવેલ છે. આ દરેક સદનુષ્ઠાન મોક્ષનું સાધન છે. ૮ (૧૦/૨) જે અનુષ્ઠાનમાં કર્તાને પરમ આદર હોય અને હિતકારી ઉદયવાળી પ્રીતિ હોય અને બીજા પ્રયોજનોને
For Private & Personal Use Only
www.jainelibrary.org
=
=