________________
• विध्युद्यमादिसूत्रोदाहरणोपदर्शनम् •
६७५ प्रत्येकमभिसम्वध्यते । सूत्राणि च विशेष्याणि । ततश्चैवं योज्यते- कानिचिद्विधिगतानि सूत्राणि समये सन्ति । यथा- “संपत्ते भिक्खकालंमि असंभंतो अमुच्छिओ। इमेण कमजोएण भत्तपाणं गवेसए ।।" (दशवैकालिक-५/१/१)इत्यादीनि पिण्डग्रहणविधिज्ञापकानि । उद्यमसूत्राणि- “दुमपत्तए पंडुयए जहा निवडइ राइगणाण अच्चए । एवं मणुयाण जीवियं समयं गोयम ! मा पमायए ।।” (उत्तराध्ययन-१०/१) इत्यादीनि । तथा- “वंदइ उभओ कालंपि चेइयाइं थय-थुईपरमो। जिणवरपडिमाघर-धूय-पुप्फ-गंधच्चगुज्जुत्तो।।" (उपदेशमाला-२३०)। कालनिरूपणस्योद्यमहेतुत्वान्न पुनरन्यदाऽपि चैत्यवन्दनं न धर्मायेति । वर्णकसूत्राणि चरितानुवादरूपाणि । यथा- द्रौपद्या पुरुषपञ्चकस्य वरमालानिक्षेपः । ज्ञाताधर्मकथाद्यङ्गेपु नगरादिवर्णक-रूपाणि च वर्णकसूत्राणि । भयसूत्राणि नारकादिदुःखदर्शकानि । उक्तं च- “नरएसु मंसरुहिराइवन्नणं जं पसिद्धिमत्तेण । भयहेउ इहर तेसिं वेउब्वियभावओ न तयं ।।" ( ) अथवा दुःखविपाकेषु पापकारिणां चरितकथनानि भयसूत्राणि । तद्भयात्प्राणिनां पापनिवृत्तिसम्भवात् । उत्सर्गसूत्राणि"इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभेज्जा ।।” (दशवैकालिक-४/६) इत्यादि षड्जीवनिकायरक्षाविधायकानि। अपवादसूत्राणि प्रायश्छेदग्रन्थगम्यानि। यद्वा- “न या लभेज्जा निउणं सहायं गुणाहियं वा गुणओ समं वा। इक्कोवि पावाइं विवज्जयंतो विहरेज्ज कामेसु असज्जमाणो ।।" (दशवैकालिकचूलिका २/१०) इत्यादीन्यपि । तदुभयसूत्राणि येषूत्सर्गापवादौ युगपत्कथ्येते । यथा- “अट्टज्झाणाभावे सम्मं अहियासियव्वओ वाही। तब्भावम्मि उ विहिणा पडियारपवत्तणं नेयं ।।" (उपदेशपद-५४३) एवं सूत्राणि बहुविधानि = स्वसमय-परसमय-निश्चय-व्यवहार-ज्ञान-क्रियादिना नयमतप्रकाशकानि समये = सिद्धान्ते गम्भीरभावानि = महामतिगम्याभिप्रायाणि सन्तीति शेषः (ध.र.प्र.१०६ स्वोपज्ञवृत्ति) इति ।
परार्थरसिक-संविग्न-बहुश्रुत-गीतार्थदुर्लभे साम्प्रतकाले तु यथावस्थितशास्त्रतत्त्वरहस्यपरिणमनाऽर्थिना → ण य संति बहू गुरवो जे वत्तारो य हुंति अत्थस्स । ते वि ण सव्वस्स लहुं पसादसुहुमा भवंति तु ।। इय णातुं परिहाणिं जं एगपदे वि एगमत्थपदं । बहु मंतव्वं तं पि हु किं पुण संतेसुऽणेगेसु ।। तो ण पमाएयव्वं, ण य भत्ती तु तहिं ण कायव्वा । सुट्टतरं उज्जोगो कायव्वो तम्मि घित्तव्वे ।।
- (पं.क.भा.१७१-१७३) इति पञ्चकल्पभाष्यगाथाः सावधानतया परिभावनीया आगमानुसारेण |
बौद्धानामपि सद्धर्मलोपाऽन्तर्धानयोरव्यवस्थितपदाऽनर्गलार्थप्रयोज्यत्वं सद्धर्मालोपाऽनन्तर्धानयोश्च व्यवस्थितपद-यथावस्थितार्थघटनप्रयोज्यत्वं सम्मतम् । तदुक्तं अगुत्तरनिकाये → द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति । कतमे द्वे ? दुन्निक्खित्तञ्च पदब्यजनं अत्थो च दुन्नीतो । दुन्निक्खित्तस्स, भिक्खवे, पदव्यञ्जनस्स अत्थोपि दुन्नयो होति । इमे खो, भिक्खवे, द्वे धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्तीति । द्वेमे, भिक्खवे, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति ! कतमे द्वे ? सुनिक्खित्तञ्च पदब्यञ्जनं अत्थो च सुनीतो । सुनिक्खित्तस्स, भिक्खवे, पदव्यञ्जनस्स अत्थोपि सुनयो होति । इमे खो, भिक्खवे, द्वे धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ती'ति - (अङ्गु. भाग-१ । स्कंध १-पृ.७५/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org