________________
• अर्थधरस्य प्रामाण्यम् •
६७३
← (नि.भा.५२३४-५३५७) इति निशीथभाष्यवचनात् सन्नाइसुत्त ससमय-परसमय उस्सग्गामेव अववा । हीणाऽहियजिणथेरेअज्जा काले य वयणाई ।। ← (बृ. क. भा. १२२१ ) इति बृहत्कल्पभाष्यवचनाच्च । ततश्च नानानयानुसारेण चालना - प्रत्यवस्थानादिरूपेण सर्वत्र यथोचितं सूत्रव्याख्यायाः कर्तव्यता सिध्यति । युक्तञ्चैतत् । अत एव विशेषावश्यकमहाभाष्ये
सुत्तगयमत्थविसयं व दूसणं चालणं मयं तस्स | सद्दत्थण्णायाओ परिहारो पच्चवत्थाणं || एवमणुसुत्तमत्थं वा सव्वनयमयावयारपरिसुद्धं । भासिज्ज निरवसेसं पुरिसं व पडुच्च जं जोग्गं ।।
← (वि.आ.भा.१००७-८ ) इत्युक्तम् ।
मूलसूत्रन्तु केवलं सूचनमेव करोति । परेपामपि सम्मतमिदम् । यथोक्तं ब्रह्मोपनिषदि परब्रह्मोपनिषदि नारायणपरिव्राजकोपनिषदि आरुणिकोपनिषदि च सूचनात्सूत्रमित्याहुः ← (ब्रह्मो. ४, परव्र. २, ना.परि.३/७८, आ.३) इति । अत एवार्थेनाऽप्रबोधितं सत् किञ्चिदर्थविशेपं नैव ज्ञापयति सूत्रम् । तदुक्तं बृहत्कल्पभाष्ये निशीथभाष्ये च णिउणो खलु सुत्तत्थो न हु सक्को अपडिवोहितो नाउं ← (नि.भा. ५२५२, बृ.क. भा. ३३३३ ) इति । पासुत्तसमं सुतं अत्थेणाऽवोहियं न तं जाणे । लेससरिसेण तेणं अत्था संघाइया वहवे ।। ← (बृ. क. भा. ३१२ ) इति बृहत्कल्पभाष्यवचनमप्यत्र स्मर्तव्यम् ।
अत्थधरो तु पमाणं ← (नि.भा. पीठिका -
अर्थस्य सूत्रोपजीव्यत्वेन वलवत्त्वादेव निशीथभाष्ये २२) इति, अत्थेण य वंजिज्जति सुत्तं, तम्हा उ सो बलवं । ← (व्य. भा. ४ - १०१ ) इति च व्यवहारसूत्रभाष्ये प्रतिपादितम् । एतेन ' पाठक्रमादर्थक्रमो अर्थमृते सूत्रास्तित्वमेव सुदुर्लभम् । तदुक्तं बृहत्कल्पभाष्ये होति ? ← (वृ. क. भा. १९३ पीठिका) इति । अत एव सम्मतितर्फे अपि सुत्तं अत्थनिमेणं न सुत्तमेत्तेण अत्थपडिवत्ती । अत्थगइ उण णयवायगहणलीणा दुरभिगम्मा ।। तम्हा अहिगयसुत्तेण अत्थसंपायणम्मि जइयव्वं । आयरियधीरहत्था हंदि महाणं विलंवेति ।।
वलीयानिति न्यायोऽपि व्याख्यातः 1 अत्थेण विणा सुत्तं अणिस्सियं केरिसं
← (सं.त.३/६४-६५) इत्युक्तम् । ततश्चार्थोपेतान्येव प्रमाण - नयानुसारेण सूत्राणि यथाशक्ति વિશેષાર્થ :- આગમમાં સાત પ્રકારના સૂત્ર આવે છે. (૧) વિધિ પ્રતિપાદક સૂત્ર. જેમ કે ‘શ્રાવકે उभय टंड प्रति भए। 5 भेरिने' इत्याहि. (२) उद्यमप्रतिपा६५ सूत्र छ.त. 'हे गौतम ! खेड પણ સમયનો પ્રમાદ ન કરીશ.’ ઈત્યાદિ. (૩) ભયદર્શક વચનો. જેમ કે ‘નરકના જીવોને પરમાધામી દેવો ઉકળતા લોહી-માંસ-પરુ-૨સી વગેરે અશુભતર પુદ્ગલોથી ઉભરાતી વૈતરણીમાં નાંખે છે.’ ઈત્યાદિ. (४) उत्सर्गविषयक सूत्र. प्रेम डे 'डोई अपनी हिंसा 5वी न भेजे.' वगेरे. (4) अपवाहगोयर સૂત્ર. દા.ત. ‘દુકાન-નોકરીના લીધે આજીવિકાનો પ્રશ્ન નડતો હોય તો મધ્યાહ્નના બદલે સવારે પણ पूभ डरी शाय.' इत्याहि. (६) तहुभय ઉત્સર્ગ અને અપવાદ બન્નેનું એકીસાથે પ્રતિપાદન કરનાર સૂત્ર. જેમ કે ‘આર્તધ્યાન ન થાય તો રોગ સહન કરવો. પણ આર્તધ્યાન, અસમાધિ થાય તો ચિકિત્સા दुराववी.' त्याहि. (७) वर्शन उरवामां तत्पर सेवा सूत्रो. प्रेम के ज्ञाताधर्मझ्या आगममां नगर, મહેલો વગેરેનું વર્ણન. આમ સામાન્યથી સાત બાબતને સ્પર્શતા આગમવચનો હોય છે.
Jain Education International
For Private & Personal Use Only
w
www.jainelibrary.org