________________
६५६
• इहलोक - परलोकादिगोचरनिर्वेदजननपद्धतिः
द्वात्रिंशिका - ९/१५
अत्रायं सम्प्रदायः- “इदाणिं निव्वेदणी-सा चउब्विहा पन्नत्ता' । तं जहा - इहलोए दुच्चिन्नाई कम्माई इहलोए दुहविवागसंजुत्ताइ भवंति । (१) तं जहा - चोराणं पारदारियाणं एवमादी एसा पढमा निव्वेदणी। (२) इदाणिं बितिया निव्वेदणी इहलोए 'दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति, तं जहा-नेरइयाणं अन्नंमि भवे कयं कम्मं निरयभावफलं देइ, एसा बितिया निव्वेयणी । साधु` तीर्थकर देवभवस्थतीर्थकरादीनामिव भावनीया ← (स्था.सू.४/२/२८२ वृत्ति) इति ।
→ णिव्वेयणी णाम पावफलसंकहा । काणि पावफलाणि ? णिरय - तिरिय-कुमाणुसजोणीसु जाइजरा-मरण-वाहि-वेयणा-दालिद्दादीणि । संसारसरीरभोगेसु वेरग्गुप्पाइणी णिव्वेयणी णाम (प.खं.ध. १ ।१ ।२ | पृ. १०५ ) इति धवलाकृतः । गोम्मटसारवृत्तौ अपि संसार-शरीर भोगरागजनितदुष्कर्मफलनारकादिदुःख-दुष्कुल-विरूपाङ्ग- दारिद्र्यापमान- दुःखादिवर्णनाद्वारेण वैराग्यकथनरूपा निर्वेजनी कथा ← (गो.सा. जीवकां. जीवत. प्रदी. ३५७ ) इत्युक्तम् । णिव्वेयणी पुण कहा सरीरभोगे भवोघे य ←
(भ.आ.६५७) इति भगवती आराधना |
अत्राधिकारे दशवेकालिकचूर्णो अगस्त्यसिंहसूरिभिः → निव्वेदणीकहा चउव्विहा, तं जहा - इहलो दुचिणा कम्मा इहलोग हविवागसंजुत्ता भवंति चउभंगो । पढमे भंगे चोर-पारदारियाणं पढमा निव्वेदणी १ | बितिया निव्वेदणी- इहलोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवन्ति, जहा नेरतियाणं इह मस्भवे कतं कम्मं निरयभवे फलति २ । ततिया निव्वेगणी - परलोए दुच्चिण्णा कम्मा इहलोगदुहविवागसंजुत्ता भवंति, जहा वालत्तणे चेव दरिद्दकुलसंभूता खय-कुट्ट - जलोयराभिभूता ३ । चतुत्थी निव्वेगणी परलोए दुच्चिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति, जहा पुव्विं दुक्कएहिं कम्मेहिं चंडालादिदुगुछितजातीजाता एकतणिद्धंधसा णिरयसंवत्तणीयं पुरेऊण णिरयभवे वेदंति ४ ← (द.वै. अग. चू. ३/१०० पृ. ५७ ) इत्येवमुपवर्णनमकारि ।
ग्रन्थकृद् दशवैकालिकवृद्धविवरणसंवादमाह - 'इदाणिं निव्वेदणी' इत्यादि । अक्षरघटना त्वेवम् → इदानीं निर्वेदनी, सा चतुर्विधा, तद्यथा - इहलोके दुश्चीर्णानि कर्माणि इहलोके एव दुःखविपाकसंयुक्तानि भवन्तीति, यथा चौराणां पारदारिकाणां एवमादि, एपा प्रथमा निर्वेदनी । इदानीं द्वितीया इहलोके दुश्चीर्णानि कर्माणि परलोके दुःखविपाकसंयुक्तानि भवन्ति, कथं ?, यथा नैरयिकैरन्यस्मिन् भवे कृतं कर्म निरयभवे फलं ददाति, एपा द्वितीया निर्वेदनी गता ।
અહીં પ્રાચીન જૈન સંપ્રદાય અનુસાર વક્તવ્ય એવું છે કે → હવે નિર્વેદની કથા કહેવાય છે. તે ચાર પ્રકારની કહેવાયેલ છે. તે આ રીતે (૧) આ લોકમાં કરેલા ખરાબ પ્રકારના પાપ કર્મો આ લોકમાં જ દુઃખરૂપી ફળ દેનારા બને છે. જેમ કે ‘ચોર, પરસ્ત્રીગામી વગેરેને આ લોકમાં જ જેલ, રોગ વગેરે ફળ મળે છે.' આ પ્રથમ નિર્વેજની કથા છે. (૨) હવે બીજી નિર્વેજની ધર્મકથા કહેવાય છે. આ લોકમાં ખરાબ રીતે આચરેલા પાપકર્મો પરલોકમાં દુઃખરૂપી ફળ દેનારા થાય છે. જેમ કે અન્ય ભવમાં કરેલ પાપકર્મ નરકના જીવોને નરકમાં નરકપણાના ફળને નારકીના દુઃખને આપે છે.' આ બીજા પ્રકારવાળી નિર્વેજની કથા કહેવાય છે.
=
१. हस्तादर्श 'पन्नत्ता' पदं नास्ति । २ हस्तादर्श 'जहा' पदं नास्ति । ३. मुद्रितप्रती 'दुचिन्ना' इति अशुद्धः पाठः । हस्तादर्शविशेषे तु ‘दुच्चिन्नाई कम्माई' नास्ति । ४. हस्तादर्शे 'जहा' पदं नास्ति । ५ मुद्रितप्रतौ 'दुचि...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org