________________
धर्मकथाया लक्षणान्तरम्
परस्स सरीरं वण्णेमाणो सोआरस्स संवेदमुप्पाएति', परसरीरसंवेदणी गता ।
(३) इदाणीं इहलोअसंवेयणी, जहा - 'सव्वमेव माणुसत्तणं असारमऽधुवं कदलीथंभसमाणं' एरिसं कहं कहेमाणो धम्मकही सोतारस्स संवेदमुप्पाएति, इहलोअसंवेयणी गया ।
(४) इयाणिं परलोगसंवेयणी, जहा - 'देवा वि इस्सा -विसाय - मय - कोह - लोहाइएहिं दुक्खेहिं अभिभूया किमंग पुण तिरिय - नारया' एयारिसं कहं कहेमाणो धम्मकही सोआरस्स संवेदमुप्पा त्ति, एसा परलोअसंवेयणी गता" ( दशवैका .वृ.वि.अ. ३) इति ।। १३ ।।
·
•
Sत्मशरीरसंवेजनी । एवं परशरीरसंवेजन्यपि परशरीरमीदृशमेवाशुचि, अथवा परस्य शरीरं वर्णयन् श्रोतुः संवेगमुत्पादयति, परशरीरसंवेजनी गता । इदानीमिहलोकसंवेजनी - यथा सर्वमेतत् मानुपमसारमध्रुवं कदलीस्तम्भसमानमीदृशीं कथां कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा इहलोकसंवेजनी गता । इदानीं परलोकसंवेजनी, यथा देवा अपि ईर्ष्या-विषाद-मद-क्रोध-लोभादिभिर्दुः खैरभिभूता किमङ्गं पुनः तिर्यङ्नारकाः ? ईदृशीं कथां कथयन् धर्मकथी श्रोतुः संवेगमुत्पादयति, एषा परलोकसंवेजनी गतेति ← (द.वै.वृ.वि. ३/९९) इति ।
+
६५३
प्रकृते अगस्त्यसिंहसूरिकृतायां दशवैकालिकचूर्णो संवेगणी चतुव्विहा, तंजहा - आतसरीरसंवेदणी परसरीरसंवेदणी (इहलोगसंवेदणी) परलोकसंवेदणी । आयसरीरसंवेदणी - जं एतं अम्हं तुब्भं वा सरीरयं एयं सुक्क सोणित-वसा - मेदसंघातनिष्फण्णं मुत्त-पुरीस - भायणत्तणेण य असुति त्ति कहेमाणो सोतारस्स संवेगमुप्पादयति १ । परसरीरसंवेदणीए वि परसरीरमेवमेवासुतिं, अहवा परतो मततो, तस्स सरीरं वणेमाणो संवेगमुप्पाएति २ । इहलोकसंवेदणी जहा - सव्वमेव माणुस्समणिच्चं कदलीथंभनिस्सारं एवं संवेगमुप्पाएति ३ । परलोकसंवेदणी जहा - इस्सा-विसाय-मय- कोह- लोह - दोसेहिं एवमाहिं । देवा समभिभूया ते विकत्तो सुहं अस्थि ? ।। ( मरणविभक्ति. गा.६१०) जति देवेसु वि एरिसाण दुक्खाणि णरग-तिरिएसु को विम्हतो ? अहवा सुभाणं कम्माणं विपाककहणेणं संवेगमुप्पाएति- जहा इहलोए चेव इमाओ लद्धीओ सुभकम्माणं भवंति ← (द.वै. अग. चू. ३/९९, पृ.५७ ) इत्येवं पाठो वर्तते ।
समरादित्यकथायान्तु जा उण धम्मोवायाणगोयरा, खमा मद्दव - अज्जव-मुत्ति-तव-संजम - सच्चसोयाऽऽकिंचन्न-वंभचेरपहाणा, अणुव्वय - दिसि - देसाऽणत्थदंडविरई- सामाइय-पोसहोववासोवभोगपरिभोगातिहिसंविभागकलिया, अणुकंपाऽकामनिज्जराइपयत्थसंपउत्ता सा धम्मकह त्ति ← (समभव- १ / पृ. ४) इति यदुक्तं એને જાણવી કે પારકું શરીર પણ આવું જ અપવિત્ર છે. અથવા બીજાના શરીરનું વર્ણન કરનાર ધર્મકથી સાંભળનારને સંવેગ પેદા કરાવે તે પરશરીરસંવેજની ધર્મકથા કહેવાય. (૩) હવે આ લોક સંબંધી સંવેજની ધર્મકથા કહેવાય છે. જેમ કે - ‘સંપૂર્ણ મનુષ્યપણું અસાર છે, નશ્વર છે, કેળાના ઝાડના થડ જેવું નિર્મૂલ્ય છે.' આ રીતે કહેનાર ધર્મકથી શ્રોતાને સંવેગ પેદા કરાવે છે તે આ લોક સંબંધી સંવેજની ધર્મકથા કહેવાય छे. (४) हवे परसोऽसंवे४नी था उहेवाय छे. प्रेम - 'हेवो पाए। र्ष्याि, विषाध, मह, ओघ, सोल વગેરે દુઃખોથી પરાભવ પામેલા છે તો નરક અને તિર્યંચની તો શી વાત કરવી ?' આ રીતે કહેનાર ધર્મકથી શ્રોતાને સંવેગ પેદા કરાવે છે. આ પરલોકસંબંધી સંવેજની ધર્મકથા કહેવાયેલી છે. - (૯/૧૩)
१. मुद्रितप्रौ ..मुपाएति' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org