________________
द्वात्रिंभिक
६५२
• संवेजनीकथायां धवला-चूर्खादिसंवादः • द्वात्रिंशिका-९/१३ = संवेगं ग्राह्यते सा संवेजनी । स्वान्यदेहेहप्रेत्यगोचरा स्वशरीर-परशरीरेहलोक-परलोकविषया चतुर्विधा मता । अत्राऽयं सम्प्रदायः- “संवेअणी कहा चउब्विहा पन्नत्ता, तं जहा'- आयसरीरसंवेअणी, परसरीरसंवेअणी, इहलोअसंवेअणी, परलोअसंवेअणी। तत्थ (१) आयसरीरसंवेयणी, जहा-'जमेयं अम्हच्चयं सरीरं एयं सुक्क-सोणिय-मंस-वसा-मेद-मज्ज-ट्ठि-ण्हारु-चम्म-केस-रोम-णह-दंतअन्नादिसंघातनिष्फण्णत्तणेण 'मुत्त-पुरीसभायणत्तणेण असुइत्ति' कहेमाणो सोयारस्स संवेदं उप्पाएत्ति, एसा अत्तसरीरसंवेअणी । (२) एवं परसरीरसंवेदणी वि ‘परसरीरं एरिसं चेव असुई। अहवा
। 'स्वशरीरे'ति । तदुक्तं स्थानाङ्गसूत्रे → संवेगणी कहा चउब्विहा पन्नत्ता, तं जहा, (१) इहलोगसंवेगणी, (२) परलोगसंवेगणी, (३) आतशरीरसंवेगणी, (४) परसरीरसंवेगणी - (स्था.४/२/२८२) इति । तवृत्तिस्त्वेवम् → (१) इहलोकः = मनुष्यजन्म, तत्स्वरूपकथनेन संवेगनी = इहलोकसंवेगनी 'सर्वमिदं मानुषत्वमसारमध्रुवं कदलीस्तम्भसमानमि'त्यादिरूपा । (२) एवं परलोकसंवेगनी देवादिभवस्वभावकथनरूपा- 'देवा अपीा -विषाद-भय-वियोगादिदुःखैरभिभूताः, किं पुनस्तिर्यगादय' इति । (३) आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमि'त्यादिकथनरूपा । (४) एवं परशरीरसंवेगनी अथवा परशरीरं = मृतकशरीरम् - (स्था.४/२/२८२ वृ.) इति । दशवैकालिकनियुक्तौ अपि → आयपरसरीरगया इहलोए चेव तह य परलोए । एसा चउव्विहा खलु कहा उ संवेयणी होइ ।। - (द.नि.३/१९९) इत्युक्तम्। → संवेयणी णाम पुण्णफलसंकहा । काणि पुण्णफलाणि ? तित्थयर-गणहर-रिसि-चक्कवट्टि-बलदेव-सुर-विज्जाहररिद्धीओ । (ष.खं.ध. १।१।२ पृ.१०५) इति तु धवलाकृत् । गोम्मटसारवृत्तौ अपि → रत्नत्रयात्मकधर्मानुष्ठानफलभूततीर्थकराद्यैश्चर्यप्रभाव-तेजो-वीर्य-ज्ञान-सुखादिवर्णनरूपा संवेजनी कथा - (गो.सा.जीवकाण्ड-जीवतत्त्वप्र.३५७) इत्युक्तम् । → संवेयणी पुण कहा णाण-चरित्तं तव-वीरिय-इड्ढिगदा - (भ.आ.६५७) इति तु भगवती आराधना ।
___दशवैकालिकवृद्धविवरणसंवादमाह- 'संवेअणी कहा' इत्यादि । एतदक्षरघटना त्वेवम् → संवेजनी कथा चतुर्विधा, तद्यथा- आत्मशरीरसंवेजनी परशरीरसंवेजनी इहलोकसंवेजनी परलोकसंवेजनी, तत्रात्मशरीरसंवेजनी यथा यदेतदस्मदीयं शरीरकमेवं शुक्र-शोणित-मांस-वसा-मेद-मज्जा-ऽस्थि-स्नायु-चर्म-केशरोम-नख-दन्तादिसङ्घातनिष्पन्नत्वेन मूत्रपुरीषभाजनत्वेन चाशुचीति कथयन् श्रोतुः संवेगमुत्पादयति, एषाऽ
तेना या२ मे मनायेदा छ. (१) पोताना शरीर संबंधी, (२) बीना शरीर संबंधी, (3) मा લોકસંબંધી, (૪) પરલોકસંબંધી. પ્રસ્તુતમાં સંપ્રદાયકથન આ મુજબ છે સંવેજની કથા ચાર પ્રકારની
डेवायेत छ. (१) स्वशरीर संवे४नी, (२) ५२शरीर संवे४नी, (3) मा दो संवे४नी, (४) ५२सोई संवे४नी. तेभां स्वशरीर संवे४नी था ॥ प्रभारी रावी. 3 (१) 'म आप शरीर शुर, सोही, मांस, य२०ी, मेह, मी , 351, स्नायु, यामी, अश, रोग, नभ, id, मन वगैरेन। समुदायथी तैयार થયેલ હોવાના લીધે તથા મળ-મૂત્રનું ભાન હોવાના લીધે અપવિત્ર છે.” આમ બોલનાર ધર્મદેશક શ્રોતાને સંવેગ પેદા કરાવે છે. તેથી આ સ્વશરીરસંવેજની કથા કહેવાય છે. (૨) આ રીતે પરશરીર સંવેજની કથા १. 'जहा' पदं हस्तादर्श नास्ति । २. हस्तादर्श 'मुत्तसरीस....' इति पाठः । ३. मुद्रितप्रतौ ....मुपाएति' इति पाठः । ४. मुद्रितप्रतौ 'संवेअणी' इति पाठान्तरम् । ५. मुद्रितप्रतौ 'असुइ' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org