________________
६४६
• विक्षेपण्यां कल्पान्तरोपदर्शनम् • द्वात्रिंशिका-९/९ इदाणिं चउत्था विक्खेवणी सा वि एवं चेव, णवरं पुलिं सोभणे कहेइ पच्छा इतरेत्ति' । एवं विक्खिवइ सोयारं" (दशवैका वृद्धवि.. अध्य.३)।
इदानी चतुर्थी विक्षेपणी- साऽप्येवमेव, नवरं पूर्वं शोभनान् कथयति पश्चादितरान् इत्येवं विक्षिपति श्रोतारमिति | → ससमय-परसमयगदा कथा दु विक्खेवणी - (भ.आ.६५६) इति भगवती आराधना ।
प्रकृते अगस्त्यसिंहसूरिकृता दशवैकालिकचूर्णिः → विक्खेवणी चतुम्विहा, तं जहा- ससमयं कहित्ता परसमयं कहेति, ससमयगुणे कहेति परसमयस्स दोसे दरिसेति पढमा विक्खेवणी (१) । बितिया परसमयं कहित्ता तस्स दोसे ठावितो पुणो ससमयं कहेति गुणकहणेणं (२) । ततिया मिच्छावादं कहतित्ता सम्मावादं कहयति, परसमए कहिते तम्मि जे भावा इह विरुद्धा असंता कप्पिता ते कहतित्ता दोसा य सिं भर्णितो जे जिणप्पणीयभावसरिसा जतिरिच्छाए घुणक्खरमिव सोभणा भणिता ते कहति । अहवा नत्थितं मिच्छावादो अत्थितं सम्मावादो। पुव् िनाहितवायं कहतित्ता सा पच्छा अस्थिपक्खं कहति (३)। चतुत्थी विक्खेवणी एवमेव, किंतु पुब्बिं सोभणे कहयति पच्छा इयरे (४) । एसा विक्खेवणी कहा - (द.वै.अ.ग.चू. ३।९७ पृ.५६) इत्येवं वर्तते । ___ स्थानाङ्गसूत्रेऽपि → विक्खेवणी कहा चउव्विहा पन्नत्ता, तं जहा (१) ससमयं कहेइ, ससमयं कहित्ता परसमयं कहेइ, (२) परसमयं कहेत्ता ससमयं ठावतित्ता भवति, (३) सम्मावातं कहेइ, सम्मावातं कहेत्ता मिच्छावातं कहेइ, (४) मिच्छावातं कहेत्ता सम्मावातं ठावतित्ता भवति - (स्था. ४/२/२८२) इति। तद्वृत्तिस्त्वेवम् → स्वसमयं = स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्वं, ततस्तं कथयित्वा परसमयं कथयति, तदोषान् दर्शयतीत्येका, एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता = स्वसमयगुणानां स्थापको भवतीति द्वितीया। ‘सम्मावायमि'त्यादि । अस्यायमर्थः परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् जिनागमतत्त्ववादसदृशतया सम्यग्-अविपरीततत्त्वानां वादः = सम्यग्वादः तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वात् विरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनतः कथयतीति तृतीया, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी । अथवा सम्यग्वादः = अस्तित्वं, मिथ्यावादः = नास्तित्वं, तत्र आस्तिकवादिदृष्टीरुक्त्वा नास्तिकवादिदृष्टीभणतीति तृतीया, एतद्विपर्यया चतुर्थी - (स्था.४/२/२८२ वृ.) इति । સમજાવે તે વિક્ષેપણી કથાનો ત્રીજો ભેદ સમજવો. અથવા વિક્ષેપણી કથાનો ત્રીજો ભેદ આ રીતે સમજવો કે - મિથ્યાવાદ એટલે નાસ્તિકવાદ અને સમ્યવાદ એટલે આસ્તિકવાદ. સૌ પ્રથમ નાસ્તિકવાદની દૃષ્ટિ = દલીલ-અભિપ્રાયો જણાવીને પાછળથી આસ્તિકપક્ષવાળા વાદીઓની દૃષ્ટિઓ = દલીલો-અભિપ્રાયો જણાવે તે ત્રીજી વિક્ષેપણી ધર્મકથા કહેવાય.
(૪) હવે ચોથી વિક્ષેપણી ધર્મકથા જણાવાય છે. તે પણ આ ત્રીજા પ્રકારની જેમ જ જાણવી. ફક્ત ક્રમ બદલીને કહેવું. અર્થાત પહેલાં જૈનેતર શ્રોતાને જૈનેતર શાસ્ત્રની સારી વાતો કરવી અને પાછળથી તેમને તેમના શાસ્ત્રોના કલ્પિત-તુચ્છ-બોગસ પદાર્થો બતાવવા. આ રીતે વિક્ષેપણી કથા વિધર્મી શ્રોતાને પરધર્મથી વિક્ષિપ્ત કરે છે. હું १. हस्तादर्श 'इतरेति' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org